________________
33४
યેગીન્દદેવવિરચિત
[५० २ हो। १३७
ए इत्यादि । ए एते प्रत्यक्षीभूताः पंचिंदियकरहडा अतीन्द्रियसुखास्वादरूपात्परमात्मनः सकाशात् प्रतिपक्षभूताः पञ्चेन्द्रियकरहटा उष्ट्राः जिय हे मूढजीव मोकला म चारि स्वशुद्धात्मभावनोत्थवीतरागपरमानन्दैकरूपसुखपराङ्मुखो भूत्वा स्वेच्छया मा चारय व्याघुट्टय । यतः किं कुर्वन्ति । पाडहिं पातयन्ति । कम् । जीवम् । क्व । संसारे निःसंसारशुद्धात्मप्रतिपक्षभूते पञ्चप्रकारसंसारे पुणु पश्चात् । किं कृत्वा पूर्वम् । चरिवि चरित्वा भक्षणं कृत्वा । किम् । विसयवणु पञ्चेन्द्रियविषयवनमित्यभिप्रायः ॥ १३६ ॥
अथ ध्यानवैषम्यं कथयति२६७) जोइय विसमी जोय-गइ मणु संठवण ण जाइ ।
इंदिय-विसय जि सुक्खडा तित्थु जि वलि वलि जाइ ॥ १३७ ॥ योगिन् विषमा योगगति: मन: संस्थापयितुं न याति ।
इन्द्रियविषयेषु एव सुखानि तत्र एव पुनः पुनः याति ।। १३७ ।। जीइय इत्यादि । जोइय हे योगिन् विसमी जोयगइ विषमा योगगतिः । कस्मात् । मणु संठवण ण जाइ निजशुद्धात्मन्यतिचपलं मर्कट
ભાવાર્થ-હે મૂઢ જીવ! અતીન્દ્રિય સુખના આસ્વાદરૂપ સ્વશુદ્ધાત્મભાવનાથી ઉત્પન્ન, વીતરાગ પરમાનંદ જેનું એક રૂપ છે એવા સુખથી પરાભુખ થઈને
છાએ ચરવા ન દે (વશમાં રાખ), કારણ કે તેઓ પહેલાં પાંચ ઇન્દ્રિયના વિષયરૂપી વનનું ભક્ષણ કરીને પછી જીવને નિ:સંસાર એવા શુદ્ધ આત્માથી પ્રતિપક્ષભૂત પાંચ પ્રકારના સંસારમાં પાડે છે. ૧૩૬. वे ध्याननी विषमतानु ( हिनतानु ) ४थन ४२ छ:
ગાથા૧૩૭ स-याथ:-[ हे योगिन् ] छ यो! [ योगगतिः ] योगनी गति [ विषमा ] विषम छ, ४।२८ , [ मनः ] मन ( यय पाथी ) [ संस्थापयितुं न याति ] निशुद्धस्१३५मा स्थिरता पामतु नथा; ४॥२७५ है [ इन्द्रिय विषयेषु एव ] छन्द्रियाना विषयोमi or [ सुखानि ] 2 ( भाने ) सुप छ [ तत्रएव ] त्यi or लानु भन [ पुनः पुनः ] ३२१ ३शन [ याति ] तय छे.
ભાવાર્થ –હે યેગી ! યેગની ગતિ વિષમ છે કારણ કે અત્યંત ચપલ મર્કટ જેવું મન નિશુદ્ધાત્મામાં સ્થિરતા પામતું નથી, તે પણ એટલા માટે કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org