________________
-होडा १३६ ]
પરમાત્મપ્રકાશ
जेण इत्यादि । जेण येन जीवेन ण चिष्णउ न चीर्णे न चरितं न कृतम् । किम् । तवयरणु वाह्याभ्यन्तरतपश्चरणम् । किं कृत्वा । णिम्मलु चित्तु करेवि कामक्रोधादिरहितं वीतरागचिदानन्दैकसुखामृततृप्तं निर्मलं चित्तं कृत्वा । अप्पा वंचिउ तेण पर आत्मा वञ्चितः तेन परं नियमेन | किं कृत्वा । लहेवि लब्ध्वा । किम् | माणुसजम्मु मनुष्यजन्मेति । तथाहि । दुर्लभपरंपरारूपेण मनुष्यभवे लब्धे तपश्चरणेऽपि च निर्विकल्पसमाधिबलेन रागादिपरिहारेण चित्तशुद्धिः कर्तव्येति । येन चित्तशुद्धिर्न कृता स आत्मवश्वक इति भावार्थ: । तथा चोक्तम् - " चित्ते बद्धे बद्धो मुके मुको त्ति णत्थि संदेहो | अप्पा विमलसहावो महलिज्जइ मइलिए चित्ते ॥ ।। १३५ ।। अत्र पञ्चेन्द्रियविजयं दर्शयति
"
२६६) ए पंचिदिय-करहडा जिय मोकला म चारि ।
रवि असे वि विसय-वणु पुणु पाडहि संसारि ॥ १३६ ॥
एते पञ्चेन्द्रियकर भकाः जीव मुक्तान् मा चारय ।
चरित्वा अशेषं अपि विषयवनं पुनः पातयन्ति संसारे ॥ १३६ ॥
ભાવાર્થ :—પરંપરાએ દુર્લભ એવા મનુષ્યભવ અને તપશ્ચરણ પણ પ્રાપ્ત થતાં નિર્વિકલ્પ સમાધિના ખલથી રાગાદિના ત્યાગ વડે ચિત્તશુદ્ધિ કરવી જોઇએ. જેણે ચિત્તશુદ્ધિ ન કરી તે આત્મવચક છે. वजी ह्यु पशुछे . चित्ते बद्धे बद्धो मुक्के मुक्को त्ति णत्थि संदेहो । अप्पा विमलसहावो मइलिज्जह मइलिए चित्ते " ( अर्थ:-. ચિત્ત ધાતાં ( ચિત્ત ધન, ધાન્યાદિ પરિગ્રહમાં આસક્ત થતાં ) ખધાય છે, અને ચિત્ત પરિગ્રહથી, આશાતૃષ્ણાથી અલગ થતાં, મુકાય છે, એમાં સંદૅ નથી. આત્મા વિમલસ્વભાવી છે પણ તે ચિત્ત મલિન થતાં મલિન થાય છે. ૧૩૫. )
અહીં પાંચ ઇન્દ્રિયાના વિજય દર્શાવે છે:—
ગાથા—૧૩૬
333
अन्वयार्थः–[ एते पंचेन्द्रियकरमकाः ] आ पथेन्द्रिय३थी अंटोने [ मुक्तान् ] भुता ( स्वेच्छा से ) [ जीव ] डे ! तु [ मा चारय ] थवान है. आर तेथे | अशेषं विषयवनं | पडेसां सपूर्ण विषयइयी वनने यरीने [ पुनः ] पछी बने [ संसारे ] ससारमा [ पातयन्ति ] नाथे छे.
૧ અનગાર ધર્મામૃત અધ્યાય ૬, ગાથા ૪૧ની સંસ્કૃત ટીકામાં આ લેાક છે.
स स आत्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org