________________
33१
-हा। १३४ ]
પરમાત્મપ્રકાશ अथ हे जीव जिनेश्वरपदे परमभक्तिं कुर्विति शिक्षा ददाति२६४) अरि जिय जिण-पइ भत्ति कर सुहि सज्जणु अवहेरि ।
ति बप्पेण वि कज्जु णवि जो पाडइ संसारि ॥ १३४ ॥
अरे जीव जिनपदे भक्तिं कुरु सुखं स्वजन अपहर ।
तेन पित्रापि कार्य नैव यः पातयति संसारे ॥ १३४ ॥ अरि जिय इत्यादि । अरि जिय अहो भव्यजीब जिणपइ भत्ति करि जिनपदे भक्तिं कुरु गुणानुरागवचननिमित्तं जिनेश्वरेण प्रणीतश्रीधर्म रतिं कुरु सुहि सज्जणु अवहेरि संसारसुखसहकारिकारणभूतं स्वजनं गोत्रमप्यपहर त्यज । कस्मात् । ति बप्पेण वि तेन स्नेहितपित्रापि कज्जु णवि कार्य नैव । यः किं करोति । जो पाडइ यः पातयति । क्व । संसारि संसारसमुद्रे । तथाच । हे आत्मन्, अनादिकाले दुर्लभे वीतरागसर्वज्ञप्रणीते रागद्वेषमोहरहिते जीवपरिणामलक्षणे शुद्धोपयोगरूपे निश्चयधर्मे व्यवहारधर्मे च पुनः षडावश्यकादिलक्षणे गृहस्थापेक्षया दानपूजादिलक्षणे व शुभोपयोगस्वरूपे કે યતિન ધર્મ ન પાળ્યો તે ) પરંપરાએ દુર્લભ એવો પામેલે મનુષ્યજન્મ निष्ण छ. १33.
હવે હે જીવ! જિનેશ્વરપદની પરમ ભક્તિ કરે એવી શ્રી ગુરુદેવ શિક્ષા मापे छ:
ગાથા-૧૩૪ मन्वयाथ:-[ हे जीव ] । भव्य ! [ जिन पदे भक्तिं कुरु ] frrપદમાં ભક્તિ કર –જે જિનેશ્વરપ્રણીત શ્રી ધર્મમાં ગુણાનુરાગવચનના નિમિત્તરૂપ રતિ ४२, [ सुखं स्वजनं अपहर | ससासुमना सारी ४।२५भूत २५नने, गनने ५ त है, [ तेन पित्रापि न एव कार्य ] ते स्नेही पिताथी ५५ तारे ४io प्रयन नथी [ यः ] 3 2 [ संसारे ] अपने ससा२समुद्रमा [ पातयति ] नाणे छे-माउ छे.
मापाथ:- मामा ! सनाथी दुल, वीतरागस प्रात, रागद्वेषમેહરહિત, જીવપરિણામસ્વરૂપ, શુદ્ધપાગરૂપ, નિશ્ચયધર્મમાં અને છ આવશ્યકાદિ
વ્યવહારધર્મમાં અને ગૃહસ્થની અપેક્ષાએ દાનપૂજારિરૂપ અથવા શુભપાગસ્વરૂપ વ્યવહારધર્મમાં રતિ કર. આ ધર્મમાં જે પ્રતિકૂલ હોય તે મનુષ્ય પોતાના ગોત્રમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org