SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 33१ -हा। १३४ ] પરમાત્મપ્રકાશ अथ हे जीव जिनेश्वरपदे परमभक्तिं कुर्विति शिक्षा ददाति२६४) अरि जिय जिण-पइ भत्ति कर सुहि सज्जणु अवहेरि । ति बप्पेण वि कज्जु णवि जो पाडइ संसारि ॥ १३४ ॥ अरे जीव जिनपदे भक्तिं कुरु सुखं स्वजन अपहर । तेन पित्रापि कार्य नैव यः पातयति संसारे ॥ १३४ ॥ अरि जिय इत्यादि । अरि जिय अहो भव्यजीब जिणपइ भत्ति करि जिनपदे भक्तिं कुरु गुणानुरागवचननिमित्तं जिनेश्वरेण प्रणीतश्रीधर्म रतिं कुरु सुहि सज्जणु अवहेरि संसारसुखसहकारिकारणभूतं स्वजनं गोत्रमप्यपहर त्यज । कस्मात् । ति बप्पेण वि तेन स्नेहितपित्रापि कज्जु णवि कार्य नैव । यः किं करोति । जो पाडइ यः पातयति । क्व । संसारि संसारसमुद्रे । तथाच । हे आत्मन्, अनादिकाले दुर्लभे वीतरागसर्वज्ञप्रणीते रागद्वेषमोहरहिते जीवपरिणामलक्षणे शुद्धोपयोगरूपे निश्चयधर्मे व्यवहारधर्मे च पुनः षडावश्यकादिलक्षणे गृहस्थापेक्षया दानपूजादिलक्षणे व शुभोपयोगस्वरूपे કે યતિન ધર્મ ન પાળ્યો તે ) પરંપરાએ દુર્લભ એવો પામેલે મનુષ્યજન્મ निष्ण छ. १33. હવે હે જીવ! જિનેશ્વરપદની પરમ ભક્તિ કરે એવી શ્રી ગુરુદેવ શિક્ષા मापे छ: ગાથા-૧૩૪ मन्वयाथ:-[ हे जीव ] । भव्य ! [ जिन पदे भक्तिं कुरु ] frrપદમાં ભક્તિ કર –જે જિનેશ્વરપ્રણીત શ્રી ધર્મમાં ગુણાનુરાગવચનના નિમિત્તરૂપ રતિ ४२, [ सुखं स्वजनं अपहर | ससासुमना सारी ४।२५भूत २५नने, गनने ५ त है, [ तेन पित्रापि न एव कार्य ] ते स्नेही पिताथी ५५ तारे ४io प्रयन नथी [ यः ] 3 2 [ संसारे ] अपने ससा२समुद्रमा [ पातयति ] नाणे छे-माउ छे. मापाथ:- मामा ! सनाथी दुल, वीतरागस प्रात, रागद्वेषમેહરહિત, જીવપરિણામસ્વરૂપ, શુદ્ધપાગરૂપ, નિશ્ચયધર્મમાં અને છ આવશ્યકાદિ વ્યવહારધર્મમાં અને ગૃહસ્થની અપેક્ષાએ દાનપૂજારિરૂપ અથવા શુભપાગસ્વરૂપ વ્યવહારધર્મમાં રતિ કર. આ ધર્મમાં જે પ્રતિકૂલ હોય તે મનુષ્ય પોતાના ગોત્રમાં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy