________________
૩૨૮
યેગીન્દ્રદેવવિરચિત
[ અ. ૨ દેહા ૧૩૨
एवमेव मुक्त्वा ब्रह्म परं भुवनमपि एतद् अशेषम् ।
पृथिव्यां निप्र्तापितं भंगुरं एतद् बुध्यस्व विशेषम् ।। १३१ ॥ एक्कु जि इत्यादि । एक्कु जि एकमेव मेल्लिवि मुक्त्वा । किम् । बंभु परु परमब्रह्मशब्दवाच्यं नानावृक्षभेद भिन्नवनमिव नानाजीवजातिभेदभिन्नं शुद्धसंग्रहनयेन शुद्धजीवद्रव्यं भुवणु एहु इदं प्रत्यक्षीभूतम् । कतिसंख्योपेतम् । असेसु अशेषं समस्तमपि । कथंभूतमिदं सर्वं पुह विहिं णिम्मिउ पृथिव्यां लोके निर्मापितं भंगुरउ विनश्वरं एहउ बुज्झि विसेसु इमं विशेष बुध्यत्र जानीहि त्वं हे प्रभाकरभट्ट । अयमत्र भावार्थः । विशुद्धज्ञानदर्शनस्वभावं परब्रह्मशब्दवाच्यं शुद्धजीवतचं मुक्त्वान्यत्पञ्चेन्द्रियविषयभूतं विनश्वरमिति ॥ १३१ ॥
अथ पूर्वोक्तमध्रुवत्वं ज्ञात्वा धनयौवनयोस्तृष्णा न कर्तव्येति कथयति२६२) जे दिट्ठा सूरुग्गमणि ते अस्थवणि ण दिछ ।
ते कारणि वढ धम्मु करि धणि जोव्वणि कउतिट्ठ ॥१३२॥ विश्वनी २यना [ भंगुरं | क्षम'शु२ छे विनश्व२ छ, [ एतद् विशेषं बुध्यस्व ] प्रभा४२मट्ट! तुं । विशेष ( मा विशेष पातने ) only.
माया:-२वी शते भने वृक्षना था भिन्न छdi onla-अपेक्षा (8) વન કહેવાય છે તેવી રીતે શુદ્ધસંગ્રહનયથી જાતિ–અપેક્ષાએ (એક) શુદ્ધ જીવદ્રવ્યથી કહેવાય છે. એવા “પરબ્રહ્મ શબ્દથી વાગ્યે શુદ્ધજીવદ્રવ્ય સિવાય આ પ્રત્યક્ષ સમસ્ત વિશ્વ કે જે પૃથ્વી પર લેકમાં રચાયેલું છે તે વિનશ્વર છે હે પ્રભાકરभट्ट ! तु विशेष on.
અહીં આ ભાવાર્થ છે કે વિશુદ્ધજ્ઞાનદર્શન સ્વભાવવાળા “પરમબ્રહ્મ” શબ્દથી વાચ્ય એવા શુદ્ધજીવતત્ત્વ સિવાય અન્ય સમસ્ત પાંચ ઈન્દ્રિયેના ષિયભૂત પદાર્થો विन५१२ छे. १३१. હવે પૂર્વોક્ત અધ્રુવપણું જાણીને ઘન અને યૌવનની તૃષ્ણ ન કરવી એમ કહે છે
ગાથા–૧૩૨ सन्या :-[ वत्स ] पुत्र! [ सूर्योदमने ] सूहियना सभये [ ये ] २ xis [ दृष्टाः ] हेमामा माया ता . [ ते ] ते [ अस्तमने ] सूर्यास्त सभये [ न दृष्टाः ] हेमामा सावता नथी ( -नाश पाभी तय ) [ तेन कारणेन ] ते ४।२ तु. [ धर्म कुरु ] धनु' पासन ४२, [ धने यौवने का तृष्णा ] घन अने. યૌવનમાં શી તૃષ્ણા?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,