SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२० ગી-દુદેવવિરચિત [ २५० २ हाल ११६ ममत्वनिमित्तोत्पन्नदृष्टश्रुतानुभूतभोगाकांक्षास्वरूपतीक्ष्णशस्त्रेण । जं जिय पाउ करीसि हे जीव यत्पापं करिष्यति तं तुहुँ एकु सहीसि तत्पापफलं त्वं कर्ता नरकादिगतिष्वेकाकी सन् सहिष्यसे हि । अत्र रागाद्यभावो निश्चयेनाहिंसा भण्यते । कस्मात् निश्चयशुद्धचैतन्यप्राणस्य रक्षाकारणत्वात् , रागाद्युत्पत्तिस्तु निश्चयहिंसा । तदपि कस्मात् । निश्चयशुद्धप्राणस्य हिंसाकारणत्वात् । इति ज्ञात्वा रागादिपरिणामरूपा निश्चय हिंसा त्याज्येति भावार्थः । तथा चोक्तं निश्चयहिंसालक्षणम्-" रागादीणमणुप्पा अहिंसकतं त्ति देसियं समए । तेसिं चे उप्पत्ती हिंसेति जिणेहिं णिहिट्ठा ॥" ॥ १२५ ।। अथ तमेव हिंसादोष द्रढयति२५६) मारिवि चूरिवि जीवडा जं तुहुँ दुक्खु करीसि । तं तह पासि अणंत-गुण अवसइँ जीव लहीसि ॥ १२६ ॥ मारयित्वा चूर्णयित्वा जीवान यत त्वं दुःखं करिष्यसि । तत्तदपेक्षया अनन्तगुणं अवश्यमेव जीव लभसे ।। १२३ ।। અહીં રાગાદિના અભાવને નિશ્ચયથી અહિંસા કહી છે. શા માટે ? ( કારણ કે ) નિશ્ચય શુદ્ધ ચૈતન્ય પ્રાણના રક્ષણનું કારણ છે. રાગાદિની ઉત્પત્તિ નિશ્ચયહિંસા છે તે પણ શા માટે? કારણ કે નિશ્ચયશુદ્ધ પ્રાણની હિંસાનું કારણ છે, એમ જાણીને રાગાદિપરિણામરૂપ નિશ્ચયહિંસા છોડવી એ ભાવાર્થ છે. વળી નિશ્ચયહિંસાનું સ્વરૂપ પણ ( श्री य स मा-१ पाना १०२ ) ४यु छ , “ रागादीणमणुप्पा अहिंसकतं त्ति देसियं समए । तेसिं चे उप्पत्ती हिंसेत्ति जिणेहि णिहिट्टा ” ॥ ४२ ॥ ( मथ:રાગાદિની અનુત્પત્તિ જ ( રાગાદિની ઉત્પતિ ન થવી તે જ ) અહિંસકતા છે એમ જિનાગમમાં ઉપદેશ આપ્યો છે તથા રાગાદિની ઉત્પત્તિ તે જ હિંસા છે એમ જિનેધરદેવે નિર્દેશ કર્યો છે. ૧૨૫. હવે તે જ હિંસાના દોષને દઢ કરે છે – ગાથા--૧૨૬ स-या:-[ जीव ] ! [ त्वं ] तु | जीवान् ] »ान [ मारयित्वा चुरयित्वा ] भाशन, यूरीन ( ४८४॥ ४रीने ) तेमने [ यत् दुःखं ] २५ | करिष्यसि ] Sarala [ तत् ] तेनु दुः५ [ तदपेक्षया ] तेन ४२di [ अनंतगुणं ] मनता | अवश्यं एव ] तु अवश्य [ लभसे ] पानीश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy