SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ -हाडा १२६] પરમાત્મપ્રકાશ ૩૧૭ किम् । णाणु ज्ञानम् । किं विशिष्टम् । महंतु महतो मोक्षलक्षणस्यार्थस्य साधकत्वाद्वीतराग निर्विकल्पस्वसंवेदनज्ञानं महदित्युच्यते । तेन कारणेन तदेव निरन्तरं भावनीयमित्यभिप्रायः ॥ १२२ ॥ अथ हे जीव गृहपरिजनशरीरादिममत्वं मा कुर्विति संबोधयति२५३) जीव म जाणहि अप्पणउँ घरु परियणु तणु इट्छु । कम्मायत्तउ कारिमउ आगमि जोइहि दिट्छु ॥ १२३ ॥ जीव मा जानीहि आत्मीय गृहं परिजन तनुः इष्टम । कर्मायत्तं कृत्रिमं आगमे योगिभिः दृष्टम् ॥ १२३ ॥ जीव इत्यादि । जीव म जाणहि हे जीव मा जानीहि अप्पणउं आत्मीयम् । किम् । घरु परियणु तणु इट्ठ गृहं परिजनं शरीरमिष्टमित्रादिकम् । कथंभूतमेतत् । कम्मायत्तउ शुद्धचेतनास्वभावादमूर्तात्परमात्मनः सकाशाद्विलक्षणं यत्कर्म तदुदयेन निर्मितत्वात् कर्मायत्तम् । पुनरपि कथंभूतम् । कारिमउ अकृत्रिमात् टङ्कोत्कीर्णज्ञायकैकस्वभावात् शुद्धात्मद्रव्याद्विपरीतत्वात् कृत्रिमं विनश्वरम् । इत्थंभूतं दिठ्ठ दृष्टम् । कैः। जोइहिं परमज्ञानसंपन्नदिव्ययोगिभिः । લક્ષણવાળા પારમાર્થિક સુખથી વિલક્ષણ એવા શારીરિક અને માનસિક દુઃખને સહન કરતે થકે, ચોરાશી લાખ યોનિઓમાં પરિભ્રમણ કરે છે તેથી તે મહાન જ્ઞાન જ नि२ त२ मा१. ११२. હવે હે જીવ! તું ઘર, પરિવાર અને શરીરાદિ ઉપર મમત્વ ન કર એમ સંબંધન કરે છે: ગાથા-૧૨૩ मन्या :-जीव ] 3 4 ! तु. [ गृहं परिजनं तनुः इष्ट ] ५२, ५२०४न, शरीर मन भित्राहिन [ आत्मीयं ] यात्मीय (पोताना ) [ मा जानीहि ] - arteg, ४१२१५ तेस। [ कर्मायत्तं ] भर्भाधान मने [ कृत्रिमं ] कृत्रिम-विनश्वर-सेम [ आगमे ] माममा [ योगिभिः ] यासामे [ दृष्ट ] यु छ. ભાવાર્થઘર, પરિજન, શરીર અને મિત્રાદિને પિતાનાં ન જાણું, કારણ કે તેઓ શુદ્ધચેતનસ્વભાવવાળા, અમૂર્ત પરમ ત્માથી વિલક્ષણ જે કર્મ છે તેના ઉદયથી રચાયેલાં હોવાથી કર્માધીન છે અને અકૃત્રિમ, ટંકેતકીર્ણ જ્ઞાયક જેને એક સ્વભાવ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy