________________
-हाड! १२१ ।
૫મામપ્રકાશ
૩૧૫
जीध अणुमात्राण्यपि दुःखानि सोढुं न शक्नोषि पश्य ।
चतुर्गतिदुःखानां कारणानि कर्माणि करोषि किं तथापि ॥ १२० ।। जिय इत्यादि । जिय हे मूढजीव अणुमित्त वि अणुमात्राण्यपि । कानि । दुक्खडा दुःखानि सहण ण सकहि सोढुं न शक्नोषि जोई पश्य । यद्यपि चउ-गइ-दुक्खहं कारणइं परमात्मभावनोत्पन्नताचिकवीतरागनित्यानन्दैकविलक्षणानां नारकादिदुःखानां कारणभूतानि कम्मई कुणहि किं कर्माणि करोषि किमर्थं तोइ यद्यपि दुःखानीष्टानि न भवन्ति तथापि इति । अत्रेदं व्याख्यानं ज्ञात्वा कर्मास्रवप्रतिपक्षभूतरागादिविकल्परहिता निजशुद्धात्मभावना कर्तव्येति तात्पर्यम् ॥ १२० ।। ___अथ बहिर्यासंगासक्तं जगत् क्षणमप्यात्मानं न चिन्तयतीति प्रतिपादयति२५१) धंधइ पडियउ सयलु जगु कम्मइ करइ अयाणु ।
मोक्खहँ कोरणु एकु खणु णवि चितइ अप्पाणु ॥ १२१ ॥
धान्धे (?) पतितं सकलं जगत् कर्माणि करोति अज्ञानि ।
मोक्षस्य कारणं एकं क्षणं नैव चिन्तयति आत्मानम ॥ १२१ ॥ धंधइ इत्यादि । धंधइ धान्धे मिथ्यात्वविषयकषायनिमित्तोत्पन्ने दुर्ध्यानातरौद्रव्यासंगे पडियउ पतितं व्यासक्तम् । किम् । सयलु जगु समस्तं
ભાવાર્થ –અહીં આ વ્યાખ્યાન જાણને કર્મોના આશ્રયથી પ્રતિપક્ષભૂત થતા રાગાદિ વિકલ્પથી રહિત નિજશુદ્ધાત્માની ભાવના કરવી. ૧૨૦.
હવે બાહ્ય વ્યાસંગમાં (બાહ્ય ધાંધલમાં, બહારના વ્યાપારમાં બાહ્ય પરિગ્રહમાં ) આસક્ત જગત ક્ષણમાત્રપણ આત્માને વિચાર કરતું નથી એમ કહે છે –
ગાથા-૧૨૧ सन्या :-[ धान्धे पतितं ] यामi ( &ाममा ) ५3 ( व्यासमा व्यासरत ) [ अज्ञानी सकलं जगत ] अज्ञानी समस्त गत [ कर्माणि ] भनि [ करोति | ४२ छ, ५२'तु [ मोक्षस्य कारणं | भोक्षनु ४२७ मेवा [ आत्मानं ] शुद्ध मात्माने [ एक क्षणं ] मे क्षण ५ [ न एव चिन्तयति ] थितरतु ४ नथी.
ભાવાથમિથ્યાત્વ, વિષય, કષાયના નિમિત્તથી ઉત્પન્ન આરૌદ્ર વ્યાસંગમાં વ્યાસક્ત, વિશિષ્ટ ભેદજ્ઞાનથી હિત સમસ્ત જગત–શુદ્ધાત્મભાવનાથી પરાભુખ મૂઢ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org