________________
ચાગિન્નુદેવવિરચિત
प्राप्नोषि दुःखं महत् त्वं जीव संसारे भ्रमन् । अष्टापि कर्माणि निर्दल्य व्रज मोक्षं महान्तम् ॥ ११९ ॥
पावहि इत्यादि । पावहि दुक्खु महंतु प्राप्नोषि दुःखं महद्रूपं तुहुं त्वं जिय हे जीव । किं कुर्वन् । संसारि भमंतु निश्चयेन संसारविपतशुद्धात्मविलक्षणं द्रव्यक्षेत्रकालभवभावपञ्चभेदभिन्नं संसारं भ्रमन् 1 तस्मात्किं कुरु । अट्ठ वि कम्म णिद्द लिवि शुद्धात्मोपलम्भबलेनाष्टापि कर्माणि निर्मूल्य वच्चहि व्रज । किम् । मुक्खु स्वात्मोपलब्धिलक्षणं मोक्षम् । तथा चोक्तम् - ' सिद्धिः स्वात्मोपलब्धिः । कथंभूतं मोक्षम् । महंतु केवलज्ञानादि - महागुणयुक्तत्वान्महान्तमित्यभिप्रायः ।। ११९ ॥
1
૩૧૪
अथ यद्यप्यल्पमपि दुःखं सोढुमसर्थस्तथापि कर्माणि किमिति करो - पीति शिक्षां प्रयच्छति —
[ અ॰ ૨ દોહા ૧૨૦
२५० ) जिय अणु - मित्तु वि दुक्खडा सहण ण सकहि जोह । कारणइँ कम्मइँ कुणहि कि तोड़ ॥१२०॥
- गइ - दुक्ख
ભાવાથ:—હૈ જીવ ! નિશ્ચયથી સસારથી વિપરીત એવા જે શુદ્ધ આત્મા तेनाथ विलक्षणु मेवा, द्रव्य, क्षेत्र, अस, लव, लाव में पांच प्रारना ही ભેદવાળા સ`સારમાં ભટકતા, તું મહાન દુઃખને પામે છે, માટે શુદ્ધ આત્માની પ્રાપ્તિના બલથી આઠેય કર્માને નિમૂળ કરીને સ્વામૈપલબ્ધરૂપ મેાક્ષને-કે જે કેવલજ્ઞાનાઢિ महागुणेोथी युक्त होवाथी भहान छे तेने-पाम उछु यछे - सिद्धिः स्वात्मोपलब्धिः ' ( પૂજ્યપાદસ્વામી સિદ્ધભક્તિ ૧ ) અર્થ :-સ્વઆત્માની ઉપલબ્ધિને मोक्ष हे छे. ११७.
હવે જો કે તું જરાક જેટલાં દુઃખને સહન કરવાને અસમર્થ છે. તે પણુ કર્માને શા માટે કરે છે એમ શિક્ષા ( શિખામણ ) આપે છેઃ— गाथा - १२०
अन्वयार्थः–[ जीव ] हे भूढ व ! [ अणुमात्राणि अपि दुःखानि ] ०४२४ नेटयां दुःभाने [ सोढुं न शक्नोषि સહન કરવાને તુ શક્તિમાન ( સમર્થ ) નથી [ पश्य ] है तो मरो डे [ तथापि ] हुम ईष्ट नथी तोपशु [ चतुर्गति दुःखानां कारणानि ] परमात्मानी भावनाथी उत्पन्न ४ ( डेवस ) तात्त्वि वीतराग नित्यानःहथी विसक्षण सेवा नरमहि यार गतिनां दुःपानां अशुभूत [ कर्माणि ] भने [ किं करोषि | तु शा भाटे ४रे छे ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org