SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ -हो। ११७] પરમાત્મપ્રકાશ 3११ अथ स्नेहदोषं दृष्टान्तेन द्रढयति२४६) जलसिंचणु पय-णिद्दलणु पुणु पुणु पीलण-दुक्खु । णेहहँ लग्गिवि तिल-णियरु जंति सहंतउ पिक्खु ॥११६॥ जलसिञ्चन पादनिर्दलनं पुनः पुनः पीडनदुःखम् । स्नेहं लगित्वा तिलनिकरं यन्त्रेण सहमानं पश्य ॥ ११६ ॥ जलसिंचनं पादनिर्दलनं पुनः पुनः पीडनदुखं स्नेह निमित्तं तिलनिकरं यन्त्रेण सहमानं पश्येति । अत्रवीतरागचिदानन्दैकस्वभावं परमात्मतत्त्वमसेवमाना अजानन्तो वीतरागनिर्विकल्पसमाधिबलेन निश्चलचित्तेनाभावयन्तश्च जीवा मिथ्यामार्ग रोचमानाः पञ्चेन्द्रियविषयासक्ताः सन्तो नरनारकादिगतिषु यन्त्रपीडनक्रकच विदारणशूलारोहणादि नानादुःख सहन्त इति भावार्थः ।। ११६ ॥ उक्तं च२४७) ते चिय धण्णा ते चिय सप्पुरिसा ते जियंतु जिय-लोए । वोदह-दहम्मि पडिया तरति जे चेव लीलाए ॥ ११७ ॥ ते चत्र धन्याः ते चैत्र सत्पुरुषाः ते जीवन्तु जीवलोके । यौवनद्रहे पतिताः तरन्ति ये चत्र लीलया ॥ ११७ ॥ હવે સ્નેહના દૈષને દષ્ટાંત વડે દઢ કરે છે – माथा-118 स-याथ:-[ तिलनिकरं ] भाडे-तसना थाने [ स्ने लगिन्धा ] स्नेहना निभित्तथी (यिनसमथी ) | जलसिंचनं ] पोथी लीवु, [ पादनिर्दलनं ] पानी थी ४यरा [ पुनः पुनः ] १२ वा२ [ पीडनदुःख ] पितावानु हुम [ सहमान ] सडन ४२ता, तु [ पश्य ] ३५. ભાવાર્થ –અહીં વીતરાગ ચિદાનંદ જ જેનો એક સ્વભાવ છે એવા પર માત્મતત્ત્વને નહિ સેવતા, નહિ જાણતા અને વીતરાગ નિર્વિકલ્પ સમાધિના બલ વડે નિશ્ચલ ચિત્તથી નહિ ભાવતા જીવો મિથ્યા માર્ગમાં રુચિ કરતા થકા, પંચેન્દ્રિય વિષ્યમાં આસક્ત થયા થકા, નરનારકાદિ ગતિઓમાં ઘાણીમાં પિલાવું, કરવતથી કપાવું અને શૂળીએ ચડવું વગેરે અનેક પ્રકારના દુ:ખ સહન કરે છે. ૧૧૬. આ વિષયમાં કહ્યું પણ છે કે – Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy