SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ -हो। ११४] परमात्मप्रश: 306 हे योगिन् लोभं परित्यज । कस्मात् । लोभो भद्रः समीचीनो न भवति । लोभासक्तं समस्तं जगद् दुःखं सहमानं पश्येति । तथाहि-लोभकषायविपरीतात् । परमात्मस्वभावाद्विपरीतं लोभं त्यज हे प्रभाकरभट्ट । यतः कारणात् निर्लोभपरमात्मभावनारहिताजीवा दुःखमुपभुनानास्तिष्ठन्तीति तात्पर्यम् ॥११॥ अथामुमेव लोभकषायदोष दृष्टान्तेन समर्थयति२४४) तलि अहिरणि वरि घणवडणु संडस्सय हुँचोडु । लोहहँ लग्गिवि हयवहहँ पिक्खु पडतउ तोडु ॥ ११४॥ तले अधिकरणं उपरि घनपातनं संदशकलुश्चनम् । लोहं लगित्वा हुतवहस्य पश्य पतत् त्रोटनम् ॥ ११४ ॥ तले अधस्तनभागेऽधिकरणसंज्ञोपकरणं उपरितनभागे घनघातपातनं तथैव संडसकसंज्ञेनोपकरणेन लुश्चनमाकर्षणम् । केन । लोह पिण्ड निमित्तेन । कस्य । हुतभुजोऽग्नेः त्रोटनं खण्डनं पतन्त पश्येति । अयमत्र भावार्थः । यथा लोहपिण्डसंसर्गादग्निरज्ञानिलोकपूज्या प्रसिद्धा देवता पिट्टनक्रियां लभते तथा लोभादिकषायपरिणतिकारणभूतेन पञ्चेन्द्रियशरीरसंबन्धेन निर्लोभपरमात्मतत्त्वभावना रहितो जीवो घनघातस्थानीयानि नारका दिदुःखानि बहुकालं सहत इति ॥११४॥ ભાવાર્થ –હે પ્રભાકર ભટ્ટ! લેભકષાયથી વિપરીત એવા પરમાત્મસ્વભાવથી વિપરીત લેભને તું છોડ, કારણકે નિર્લોભ એવા પરમાત્માની ભાવનાથી રહિત છ દુઃખ भोगवी २हां छे. ११3. હવે આ જ લેભકષાયના દોષ દષ્ટાંતથી સિદ્ધ કરે છે – ગાથા–૧૧૪ मन्या :- [ लोह लगित्वा ] सोढी समय पाभान सोढाना जाना निभित्ते-[ हुतवहस्य ] भनिन [ तले अधिकरण उपरि घनपातनं ] नाथे समेत मे२१ नमन। ५४२६० नी भीस अने घाना धान। मार, तेम ४ [ संदशकलुञ्चनं ] सासी नामना साधनथी याबु, [ोटनं ] तामा३५ त्रुट मे शते [ पतन्तं ) ४४ ५३di [ पश्य ] तुं ५. - ભાવાર્થ –જેમ લેઢાના ગોળાના સંસર્ગથી અગ્નિ કે જે અજ્ઞાની લેકૅમાં પૂજ્ય અને પ્રસિદ્ધ દેવ છે તે પણ ટિપાય છે તેમ લોભાદિ કષાયપરિણતિના કારણભૂત પંચેન્દ્રિય શરીરના સંબંધથી નિર્લોભ પરમાત્મતત્ત્વની ભાવનાથી રહિત જીવ ઘણના ઘા સમાન નરકાદિનાં દુઃખ ઘણું કાલ સુધી સહન કરે છે. ૧૧૪. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy