SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 308 ગીદેવવિરચિત [ અ. ૨ દેહા ૧૧૧૪ उक्तं च२४१) जे सरसिं संतुट्ट-मण विरसि कसाउ वहति । ते मुणि भोयण-घोर गणि णवि परमत्थु मुणंति ॥१११२४॥ ये सिरसेन संतुष्टमनसः विरसे कषायं वहन्ति । ते मुनयः भोजनगृध्राः गणय नैव परमार्थ मन्यन्ते ॥ १११४४ ॥ जे इत्यादि । जे सरसिं संतुट्ठमण ये केचन सरसेन सरसाहारेण संतुष्टमनसः विरसि कसाउ वहंति विरसे विरसाहारे सति कषायं वहन्ति कुर्वन्ति ते ते पूर्वोक्ताः मुणि मुनयस्तपोधनाः भोयणधार गणि भोजनविषये गृध्रसदृशान् गणय मन्यस्व जानीहि । इत्थंभूताः सन्तः णवि परमत्थु मुणंति नैव परमार्थ मन्यन्ते जानन्तीति । अयमत्र भावार्थः । गृहस्थानामाहारदानादिकमेव परमो धर्मस्तेनैव सम्यक्त्वपूर्वेण परंपरया मोक्षं लभन्ते कस्मात् स एव परमो धर्म इति चेत्, निरन्तरविषयकषायाधीनतया आर्तरौद्रध्यानरतानां निश्चयरत्नजयलक्षणस्य शुद्धोपयोगपरमधर्मस्यावकाशो नास्तीति । शुद्धोपयोगपरमधर्मरतैस्तपो qणी यु छ : ગાથા-૧૧૧૪૪ सन्या :-[ ये ] २ [ सरसेन ] १२४ ( स्वाहिट ) मा२थी ( संतुष्ट मनसः ) मनभा सतोषाय छ भने [ विरसे ] नीरस माडा२ भातi, [ कषायं वहन्ति ] ४पाय ४२ छ [ ते मुनयः ] ते पूरित तपोधन [ भोजनगृध्राः ] 9ीयपक्षीनी म मारना सोलुपी छ [ गणय ] मेम तु सम४. तेवसोलुपी भुनिया | परमार्थ ] ५२मा ने [ न एव मन्यते ] ongता नथी. ભાવાર્થ-ગૃહસ્થનો આહારદાનાદિક જ પરમ ધર્મ છે, સમ્યક્ત્વ સહિત તેનાથી (આહારાદિકથી જ તેઓ પરંપરાએ મોક્ષ મેળવે છે શા માટે ગૃહસ્થોનો તે જ પરમ ધર્મ છે? ( એ કારણે કે ) નિરંતર વિષયકષાયને આધીન હોવાથી તેઓ આ અને રીદ્રધ્યાનમાં રત છને નિશ્ચયરત્નત્રયસ્વરૂપે શુદ્ધ પોગરૂપ પરમધર્મને તે તેમને અવકાશ નથી. (અર્થાત ગૃહસ્થોને શુભેપગની જ મુખ્યતા છે. ) શુદ્ધોપયોગરૂપ પરમધર્મમાં રત તપોધનોએ તે અન્ન-પાનાદિ બાબતમાં માનઅપમાનમાં સમતા ધારીને યથાલાભથી ( જે મળે તેમાં ) સંતોષ કરી લેવો જોઈએसतोष पवने से ). १११*४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy