SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ -हाल। १११%3] પરમાત્મપ્રકાશ 304 दत्तं तेन शुद्धात्मानुभूतिसाधकं बाह्याभ्यन्तरभेदभिन्नं द्वादशविधं तपश्चरणं दत्तं भवति । शुद्धात्मभावनालक्षणसंयमसाधकस्य देहस्यापि स्थितिः कृता भवति । शुद्धात्मोपलंभप्राप्तिरूपा भवान्तरगतिरपि दत्ता भवति । यद्यप्येवमादिगुणविशिष्टं चतुर्विधदानं श्रावकाः प्रयच्छन्ति तथापि निश्चयव्यवहाररत्नत्रयाराधकतपोधनेन बहिरङ्गसाधनीभूतमाहारादिकं किमपि गृह्णतापि स्वम्वभावप्रतिपक्षभूतो मोहो न कर्तव्य इति तात्पर्यम् ।। १११२ ॥ अथः२४०) जइ इच्छति भो साहू बारह-विह-तवहलं महा-विउलं । तो मण-वयणे काए भोयण-गिद्धी विवज्जेसु ॥ ११११३ ॥ यदि इच्छसि भो साधो द्वादशविघतपःफलं महद्विपुलम् । तत: मनोवचनयोः काये भोजनगृद्धिं विवर्जयस्व ।। १११*३ ॥ जइ इच्छसि यदि इच्छसि भो साधो द्वादशविधतपःफलम् । कथंभूतम् । महद्विपुलं स्वर्गापवर्गरूपं ततः कारणात् वीतरागनिजानन्दैकसुखरसास्वादानुभवेनतृप्तो भूत्वा मनोवचनकायेषु भोजनगृद्धिं वर्जय इति तात्पर्यम् ॥ १११*३ ॥ અનુભૂતિનું સાધક બાહ્ય અત્યંતર ભેદથી ભેદવાળું બાર પ્રકારનું તપશ્ચરણનું દાન આપ્યું છે. તેણે શુદ્ધ આત્માની ભાવના સ્વરૂપ સંયમના સાધક એવા દેહની સ્થિતિ પણ કરી છે અને તેણે શુદ્ધાપલંભની પ્રાપ્તિરૂપ મેક્ષગતિ પણ આપી છે. જો કે આ પ્રમાણેના ગુણથી વિશિષ્ટ ચાર પ્રકારના દાન શ્રાવકે આપે છે તેપણ નિશ્ચય વ્યવહારરત્નત્રયના આરાધક એવા તપોધને બહિરંગ સાધનભૂત કેઈ પણ આહારાદિકને ગ્રહણ કરતાં છતાં પણ, સ્વસ્વભાવથી પ્રતિપક્ષભૂત મેહ ન કરવો मे तात्पर्य छे. १११*२ હવે ફરી પણ ભોજનની લાલસાનો ત્યાગ કરાવે છે:-- माथा-111*3 साथ:-[ भो साधो ] साधु ! [ यदि ] ने तु [ महद्विपुलं द्वादशविधतपःफलं ] मा२ ५४२ना तपना स्वाभाक्ष३५ महावितरसने [ इच्छसि ] ४२छे छ [ ततः ] ते २णे मात्र वीत निन३५ मे (३६) सुपरसना मारवाहना अनुभवथा तृत थ न [ मनोवचनयोः काये ] भन, क्यन भने यथी [ भोजनगृद्धिं ] माडा२नी द्धि (बायुपता ) छ।मे तात्५य छे. १११%3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy