________________
- होहा १०८ ]
પરમાત્મપ્રકાશ
अत्र
येन कारणेन चलन्ति त्रिगुप्तिसमाधेः सकाशात् च्युता भवन्तीति । परमध्यानाविघातकत्वान्मिथ्यात्वरागादिपरिणामस्तत्परिणतः पुरुषरूपो वा संसर्गस्त्यजनीय इति भावार्थः ।। १०८ ।।
पर
अथ तमेव परद्रव्यसंसर्गत्यागं कथयति
२३६) जो सम-भावहँ बाहिरउ ति सहुं में करि संगु । चिंता - सायर पडहि पर अण्णु वि डज्झइ अंगु ॥ १०९ ॥
यः समभावाद् बाह्यः तेन सह मा कुरु संगम् । चिंतासागरे पतसि परं अन्यदपि दद्यते अङ्गः ।। १०९ ॥
1
यो इत्यादि । जो यः कोऽपि समभावहं बाहिरउ जीवितमरणलाभालाभादिसमभावानुकूलविशुद्धज्ञानदर्शनस्वभावज्ञानपरमात्मद्रव्य सम्यकश्रद्धानज्ञाननुष्ठानरूपसमभाववाह्यः । ति सहुं मं करि संगु तेन सह संसर्ग मा कुरु हे आत्मन् । यतः किम् । चिंतासायरि पडहि रागद्वेषादिकल्लोलरूपे चिन्तासमुद्रे पतसि । पर परं नियमेन । अण्णु वि अन्यदपि दूषणं भवति । किम् । झ व्याकुलं भवति । किं दह्यते । अंगु शरीरं इति ।
मेवे। भावार्थ छे. १०८.
હવે તે જ પરદ્રવ્યના સંસર્ગને છેાડવાનું કહે છેઃ—
ગાથા-૧૦૯
अन्वयार्थ :- हे आत्मा ! [ यः ] ? अर्ध रहित छे । तेन सह ] तेनी साथै [ संगं ] स साथै सौंग ४२वाथी [ चिंता सागरे | यिता३यी [ अन्यत् अपि ] जीन्नु यागु मे दूषाणु मावशे } [ दाते ] जगतु रहेशे.
३०१
Jain Education International
[ समभावात बाह्यः ] समभावथी | मा कुरु ] न ४२. आरगुडे तेनी समुद्रमां [ पतसि ] तु अडीश, [ परं ] नियमथी [ अंगः ] हेड
ભાવાર્થ:—જે કોઈ જીવિત મરણ, લાભ અલાભ આદિમાં સમભાવને અનુકૂલ વિશુદ્ધજ્ઞાન અને વિશુદ્ધદર્શન જેના સ્વભાવ છે એવા પરમાત્મદ્રવ્યનાં સમ્યકૂશ્રદ્ધાન, સમ્યગ્નાન અને સમ્યગ્-અનુષ્ઠાનરૂપ સમભાવથી ખાદ્ય ( રહિત ) છે તેની સાથે હે આત્મા ! તું સંસર્ગ ન કર; કારણ કે તેની સાથે સંસર્ગ કરવાથી તુ રાગદ્વેષાદિના કલ્લાલરૂપ ચિતાસમુદ્રમાં પડીશ. વળી બીજું દૂષણ એ આવશે કે શરીર પણ નિયમથી
मणशे-व्याहुन थशे.
For Private & Personal Use Only
www.jainelibrary.org