________________
-हाडा ६३] પરમાત્મપ્રકાશઃ
૨૮૧ ज्ञानावरणकर्मणा केवलज्ञानं प्रच्छाद्यते केवलदर्शनावरणेन केवलदर्शनं प्रच्छाद्यते वीर्यान्तरायेण केवलवीय प्रच्छाद्यते मोहोदयेनानन्तसुखं च प्रच्छाद्यत इति । एवं विधानन्तचतुष्टयस्यालाभे परमौदारिकशरीरं च न लभन्त इति । यदि पुनरनेकभवे परिच्छेद्यं कृत्वा शुद्धात्मभावनां करोति तदा संसारस्थितिं छित्त्वाऽद्यकालेऽपि स्वर्ग गत्वागत्य शीघ्रं शाश्वतसुखं प्राप्नोतीति तात्पर्यम् । तथा चोक्तम्-" सग्गो तवेण सव्वो वि पावए किं तु झाणजोएण । जो पावइ सो पावइ परलोके सासयं सोक्खं ॥" ॥ ९२ ॥
अथ यो बाह्याभ्यन्तरपरिग्रहेणात्मानं महान्तं मन्यते स परमार्थ न जानातीति दर्शयति२२०) अप्पउ मण्णइ जो जि मुणि गरुयउ गंथहि तत्थु ।
सो परमत्थे जिणु भणइ णवि बुज्झइ परमत्थु ॥ ९३ ॥ आत्मानं मन्यते य एव मुनिः गुरुक ग्रन्थैः तथ्यम् ।
स परमार्थेन जिनो भणति नैव बुध्यते परमार्थम् ॥ ९३ ॥ શરીર પણ મળતું નથી ( કારણકે તે જ ભવે મોક્ષ જવાના હોય તેને જ પરમેદારિક શરીર મળે છે ) ૧ વળી જે, શુદ્ધાત્માની ભાવના કરે છે તે સંસારસ્થિતિને છેદીને આજના કાલમાં પણ સ્વર્ગમાં જઈને ત્યાંથી આવીને શાશ્વત સુખ પામે છે. કહ્યું પણ छ -“सग्गं तवेण सव्वो वि पावए किं तु झाण जोपण । जो पावइ सो पावइ परलोके सासयं सोक्खं ॥” ( मष्टपा-मोक्षप्रामृत २३ ) (मथ:-तपथी तो સ્વર્ગ બધાય પામે છે પણ ધ્યાનના યુગથી જે સ્વર્ગ પામે છે તે આત્મા પરલેકમાં शयित सुम पामे छे. ८२.
હવે જે બાહ્ય અત્યંતર પરિગ્રહથી પોતાને મહાન માને છે તે પરમાર્થને જાણતો નથી એમ દર્શાવે છે –
ગાથા-૯૩ मन्वयार्थ:-[ यः एव मुनिः ] 2 मुनि [ ग्रंथैः ] पाह्य अस्य त२ परियडया [ आत्मानं ] पाताने [ गुरुकं ] महान [ मन्यते ] माने छ [ सः ] ते पुरुष [ तथ्य ] ४२५२ [ परमार्थेन ] वास्तविर शत [ परमार्थ ] ५२भार्थने [ न एष बुध्यते । तते। नथी [ जिनः भणति ] मेम विनेश्वरव ४९ छे. ૧ જે સંસ્કૃત ટીકાનો અર્થ સમજાણે નથી તે અર્થ મૂકી દીધો છે.
38
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org