________________
યોગીન્દુદેવવિરચિત
| અ૦ ૨ દેહા ૮૮
लातुं इच्छति मूढः परं भुवनमपि एतद् अशेषम ।।
बहुविधधर्ममिषेण जीव द्वयोः अपि एष विशेषः ॥ ८७ ॥ लातुं ग्रहीतुं इच्छति । कोऽसौ । मूढो बहिरात्मा । परं कोऽर्थः, नियमेन । किम् । भुवनमप्येतत्तु अशेषं समस्तम् । केन कृत्वा । बहुविधधर्ममिषेण व्याजेन । हे जीव द्वयोरप्येष विशेषः । पूर्वोक्तसूत्रकथितज्ञानिजीवस्यात्र पूर्वोक्त पुनरज्ञानिजीवस्य च । तथाहि । वीतरागसहजानन्दैकसुखास्वादरूपः स्वशुद्धात्मैव उपादेय इति रुचिरूपं सम्यग्दर्शन, तस्यैव परमात्मनः समस्तमिथ्यात्वरागाद्यास्रवेभ्यः पृथग्रूपेण परिच्छित्तिरूपं सम्यग्ज्ञानं, तत्रैव रागादिपरिहाररूपेण निश्चलचित्तवृत्तिः सम्यक्चारित्रम् इत्येवं निश्चयरत्नत्रयस्वरूपं तत्त्रयात्मकमात्मानमरोचमानस्तथैवाजानन्नभावयंश्च महात्मा । किं करोति । समस्तं जगद्धर्मव्याजेन ग्रहीतुमिच्छति, पूर्वोक्तज्ञानी तु त्यक्तुमिच्छतीति भावार्थः ॥ ८७ ।।
अथ शिष्यकरणाद्यनुष्ठानेन पुस्तकाद्युपकरणेनाज्ञानी तुष्यति, ज्ञानी पुनर्बन्धहेतुं जानन् सन् लजां करोतीति प्रकटयति२१६) चेल्ला-चेल्ली-पुत्थियहि तूसइ मुटु णिभंतु ।
एयहि लज्जइ णाणियउ बंधहँ हेउ मुणंतु ॥ ८८ ॥
माथा-८७ मन्वयाथ:-[ जीव ] 3 ! [ द्वयोः अपि ] पूर्वात सूत्रमा ४डेसा ज्ञानी 04 मने ॥ सूत्रमा स! अज्ञानी १ मे भन्नेमा [ एषः विशेषः ] २॥ विशेष (मेह, मत२ ) छ ॐ [ मूढः ] भूः अज्ञानी महिमा [ बहुविधधर्ममिषेण ] भने प्रश्न धर्मना महानाथी [ एतद् अशेषं भुवनं अपि) मा समस्त तने तो [ परं ] नियमथी । लातुं इच्छति ] अ९९५ ४२वानी ४२छ। ४२ छे.
माथ:-४ (१८ ) पात२।। सडान ४३५ सुमना मास्वा४३५ २१शुद्धाત્મા જ ઉપાદેય છે એવી રુચિરૂપ સમ્યગ્દર્શન, તે જ પરમાત્માનું સમસ્ત મિથ્યાવ, રાગાદિ આસોથી પૃથફરૂપે પરિસ્થિત્તિરૂપ સમ્યજ્ઞાન અને રાગાદિના પરિહારરૂપે તે જ પરમાત્મામાં નિશ્ચલચિત્તવૃત્તિરૂપ સમ્યચ્ચારિત્ર એવા નિશ્ચયરત્નત્રયસ્વરૂપ ત્રયાત્મક આત્માની રુચિ ન કરતો તેમ જ તેને ન જાણતો અને તેને ન ભાવતો મૂઢાત્મા સમસ્ત જગતને ધર્મના બહાનાથી ( ભોગવવાના બહાનાથી ) ગ્રહણ કરવાને ઇચ્છે છે, જ્યારે પૂર્વોક્ત જ્ઞાની ( જગતના સમસ્ત ભોગને ) છેડવા ઈચ્છે છે. ૮૭.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org