________________
ચેાગીન્નુદેવવિરચિત
[ २५० २ छोड़ा ७७
TE | दियर किरणहं पुरउ जिय दिनकरकिरणानां पुरतो हे जीव किं विलसर किं विलसति किं शोभते अपि तु नैव । कोऽसौ । तमराउ तमो रागस्तमोव्याप्तरिति । अत्रेदं तात्पर्यम् । यस्मिन् शास्त्राभ्यासज्ञाने जातेऽप्यनाकुलत्वलक्षणपारमार्थिक सुखप्रतिपक्षभूता । आकुलत्वोत्पादका रागादयो वृद्धिं गच्छन्ति तन्निश्चयेन ज्ञानं न भवति । कस्मात् । विशिष्टमोक्षफलाभावादिति ॥ ७६ ॥
२६२
अथ ज्ञानिनां निजशुद्धात्मस्वरूपं विहाय नान्यत्किमप्युपादेयमिति दर्शयति२०४) अप्पा मिल्लिव णाणियहँ अण्णु ण सुंदरु वत्थु । तेण ण विसयहँ मणु रमइ जाणतहँ परमत्थु ॥ ७७ ॥
आत्मानं मुक्त्वा ज्ञानिनां अन्यन्न सुन्दरं वस्तु |
तेन न विषयेषु मनो रमते जानतां परमार्थम् ॥ ७७ ॥
अप इत्यादि । अप्पा मिल्लिविशुद्धबुद्वैकस्वभावं परमात्मपदार्थं मुक्त्वा णाणियहं ज्ञानिनां मिथ्यात्वरागादिपरिहारेण निजशुद्धात्मद्रव्यपरिज्ञानपरिणतानां अणु ण सुंदरु वत्थु अन्यन्न सुन्दरं समीचीनं वस्तु प्रतिभाति येन कारणेन
અહીં આ તાત્પ છે કે શાસ્ત્રના અભ્યાસથી જ્ઞાન થવા છતાં પણ જેમાં આકુલતા જેનું લક્ષણ છે એવા પારમાર્થિક સુખથી પ્રતિપક્ષભૂત અનાકુલતાના ઉત્પાદક એવા રાગાદિ વૃદ્ધિ પામે છે ( રાગાદિની વૃદ્ધિ થાય છે ) તે ખરેખર જ્ઞાન જ નથી. કારણ કે તેના વડે વિશિષ્ટ મેાક્ષલની પ્રાપ્તિ થતી નથી. ૭૬.
હવે જ્ઞાની પુરુષાને નિજશુદ્ધાત્મસ્વરૂપ સિવાય બીજું કાંઈ પણ ઉપાદેય नथी सेभ हर्शावे छे.:
गाथा - ७७
अन्वयार्थ :- [ ज्ञानिनां ] ज्ञानीओने [ आत्मानं मुक्तत्रा ] आत्मा शिवाय [ अन्यत वस्तु ] पीक अह पाएगु वस्तु [ न सुंदरं ] सुंदर सागती नथी | तेन ] तेथी [ परमार्थ जानतां मनः ] परमात्मपद्वार्थने लागुनारायनु भन [ विषयाणां ] विषयमा [ न रमते ] २भतु नथी.
भावार्थ:- भिथ्यात्व, राजाहिना त्याग वडे ( त्यागपूर्व ४ ) निःशुद्धात्म-द्रव्यना પરિજ્ઞાનરૂપે પરિણત જ્ઞાનીઓને શુદ્ધ, બુદ્ધ જ જેના એક સ્વભાવ છે એવા પરમપદાર્થ સિવાય બીજી કાઇ પણ વસ્તુ સમીચીન લાગતી નથી તેથી એક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org