SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ -हाहा ७१ ] निरन्तरं चित्तशुद्धिः कर्तव्येति भावार्थः । तथा चोक्तम् - " कंखिदकलुसिदभूदो हु कामभोगेहिं मुच्छिदो जीवो । गवि भुजतो भोगे बंधदि भावेण कम्मणि ॥ ७० ॥ " પરમાત્મપ્રકાશ, अथ शुभाशुभशुद्धोपयोगत्रयं कथयति — १९८) सुह-परिणामे धम्मु पर असुहे होइ अहम्मु । v दोहि व एहि विवज्जियउ सुद्ध ण बंधइ कम्मु ॥ ७१ ॥ ु 2 ૫૫ शुभपरिणामेन धर्मः परं अशुभेन भवति अधर्मः । द्वाभ्यामपि एताभ्यां विवर्जितः शुद्धो न बध्नाति कर्म ॥ ७१ ॥ सुह इत्यादि पदखण्डनारूपेण व्याख्यानं क्रियते । सुहपरिणामें धम्मु पर शुभपरिणामेन धर्मः परिणामेन धर्मः पुण्यं भवति मुख्यवृत्त्या । असुहें हो अहम् अशुभ परिणामेन भवत्यधर्मः पापम् । दोहिं वि एहिं विवज्जियउ द्वाभ्यां एताभ्यां शुभाशुभपरिणामाभ्यां विवर्जितः । कोऽसौ । सुद्ध शुद्धो मिथ्यात्वरागादिरहितपरिणामस्तत्परिणतपुरुषो वा । किं करोति । ण बंध न बध्नाति । किम् । कम्मु ज्ञानावरणादिकर्मेति । तद्यथा । कृष्णोपाधि Jain Education International ( અઃ—ભાગાની આકાંક્ષાવાળા અને કષાયાથી કલુષિત થયા થા કામભેાગાથી મૂચ્છિત જીવ ભાગેને ન ભાગવતા હોવા છતાં પણ માત્ર અશુદ્ધભાવથી જ કર્મો जांघे छे. ) ७०. હવે શુભ અશુભ અને શુદ્ધ એવા ત્રણ ઉપયાગનુ* કથન કરે છે.~~ गाथा-७१ अन्वयार्थः-[ शुभपरिणामेन | ( द्वानपूलहिना ) शुभ परिणामथी [ परं ] भुध्ययÀ [ धर्मः ] पुएय [ भवति | थाय छे | अशुभेन ] ( विषय, उषायाहिना ) अशुभ परिणामी | अधर्मः ] पा थाय छे, [ अपि ] अने | एताभ्यां द्वाभ्यां विवर्जित: ] मे जन्ने शुभाशुभ परिणाम रहित सेवा [ शुद्धः મિથ્યાત્વ, રાગાદિ રહિત શુદ્ધ परिणाम अथवा शुद्ध परिणाम३ये परिश्रुत पुरुष [ कर्म | ज्ञानावरणाहि उर्भ [ न बंध्नाति | जांघतो नथी. ભાવા : જેવી રીતે સ્ફટિકમણિકાળા રંગની ઉપાધિના સદ્ભાવમાં કાળા, પીળા રંગની ઉપાધિના સહાવમાં પીળે ( અને ઉપાધિ રહિત હૈાતાં શુદ્ધ ઉજ્જવળ ) જણાય છે તેવી રીતે આ આત્મા ક્રમથી શુભ, અશુભ અને શુદ્ધ ઉપયેાગરૂપ ત્રણ પિરણામરૂપે પિરણમે છે. મિથ્યાત્વ, વિષય, કષાયાદિના અવલંબનથી તે આત્મા પાપ For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy