________________
ચેગી દુદેવિચિત
[ ५० २ छोड़ा ७०
अथ क्वापि देशे गच्छ किमप्यनुष्ठानं कुरु तथापि चित्तशुद्धिं विना मोक्षो नास्तीति प्रकटयति
૨૫૪
१९७) जहि भाव तहि जाहि जिय जं भाव करि तं जि । has मोक्खुण अत्थि पर चित्तहँ सुद्धि ण जं जि ॥७०॥
यत्र भाति तत्र याहि जीव यद् भाति कुरु तदेव | कथमपि मोक्षः नास्ति परं चित्तस्य शुद्धिर्न यदेव ॥ ७० ॥
जहिं भाव इत्यादि । जहि भाव तहि यत्र देशे प्रतिभाति तत्र जाहि गच्छ जिय हे जीव । जं भाव करि तं जि यदनुष्ठानं प्रतिभाति कुरु देव । केम्बर मोक्खु ण अत्थि कथमपि केनापि प्रकारेण मोक्षो नास्ति पर परं नियमेन । कस्मात् । चित्त सुद्धि ण चित्तस्य शुद्धिर्न जं जि यस्मादेव कारणात् इति । तथाहि । ख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षा रूपदुर्ध्यानैः शुद्धात्मानुभूतिप्रतिपक्षभूतैयवित्कालं चित्तं रञ्जितं मूच्छितं तन्मयं तिष्ठति तावत्कालं हे जीव क्वापि देशान्तरं गच्छ किमप्यनुष्ठानं कुरु तथाषि मोक्षो नास्तीति । अत्र कामक्रोधादिभिरपध्यानैर्जीवो भोगानुभवं विनापि शुद्धात्मभावनाच्युतः सन् भावेन कर्माणि वध्नाति तेन कारणेन
गाथा - ७०
अन्वयार्थः–[ यत्र भाति तत्र याहि ] सूत्रे ते देशमां लगे। [ यत् भाति तत् एव कुरु ] अने सूखे ते अनुष्ठान पशु ४२ । [ यद् एव चितस्य शुद्धिः न] २ } यित्तनी शुद्धि नथी तेथी ४ [ जीव ] है 4 ! [ कथं अपि ] पशु अरे [ परं ] नियमथी [ मोक्षः नास्ति ] भोक्ष नथी.
ભાવા:-શુદ્ધાત્માની અનુભૂતિથી પ્રતિપક્ષભૂત અને ખ્યાતિ, પૂજા, લાભની ભાગેાની આકાંક્ષારૂપ દુર્ધ્યાનથી જ્યાં સુધી હું જીવ! કાઈ પણ દેશાન્તરમાં નથી.
અને દેખેલા, સાંભળેલા અને અનુભવેલા સુધી ચિત્ત રજિત- મૂર્છિત તન્મય–રહે છે ત્યાં જા, કાઇ પણ અનુષ્ઠાન કરાતા પણ મેાક્ષ અહીં કામદેધાદિ અપધ્યાનથી જીવ ભાગાને ભાવનાથી સ્મ્રુત થયા થકે, ( અશુદ્ધ ) ભાવથી चित्तशुद्धि रखा योग्य छे सेवा भावार्थ छेउ हु कर्मभोगेहिं मुच्छिदो जीत्रो । णवि भुजतो भोगे
Jain Education International
ભાગવ્યા વિના પણ શુદ્ધઆત્મ
કર્માં
બાંધે છે, તેથી નિરતર
छे
- " कंखिदकलुसिदभ्रदो
For Private & Personal Use Only
बंधदि भावेण कम्माणि
www.jainelibrary.org