SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ -asi ९८] ૫રમાત્મપ્રકાશ; २५3 अथ विशुद्धभाव एव मोक्षमार्ग इति दर्शयति१९६) सिद्धिहि केरा पंथडा भाउ विसुद्धउ एक्कु । जो तसु भावहँ मुणि चलइ सो किम होइ विमुक्कु ॥६९॥ सिद्वेः संबन्धो पन्थाः भावो विशुद्ध एकः । यः तस्माद्भावात् मुनिश्चलति स कथं भवति विमुक्तः ॥ ६९ ॥ सिद्धिहिं इत्यादि । सिद्धिहिं केरा सिद्धेर्मुक्तेः संबन्धी पंथडा पन्था मार्गः । कौऽसौ । भाउ भावः परिणामः कथंभूतः । विशुद्धउ विशुद्धः एक्कु एक एवाद्वितीयः । जो तसु भावहं मुणि चलइ यस्तस्माद्भावान्मुनिश्चलति । सो किम् होइ विमुक्कु स मुनिः कथं मुक्तो भवति न कथमपीति । तद्यथा । योऽसौ समस्तशुभाशुभसंकल्पविकल्परहितो जीवस्य शुद्धभावः स एव निश्चयरत्नत्रयात्मको मोक्षमार्गः । यस्तस्मात् शुद्धात्मपरिणामान्मुनिश्च्युतो भवति स कथं मोक्षं लभते किंतु नैव । अत्र येन कारणेन निजशुद्धात्मानुभूतिपरिणाम एव मोक्षमार्गस्तेन कारणेन मोक्षार्थिना स एव । निरन्तरं कर्तव्य इति तात्पर्यार्थ ॥ ६९ ॥ હવે વિશુદ્ધ ભાવ જ મોક્ષમાર્ગ છે એમ દર્શાવે છે – ગાથા-૬૯ साथ:-[ पकः विशुद्धः भावः ] मे सदातिय विशुद्ध मा १४ [ सिद्धेः संबंधी पंथाः ] भुतिनो माग छ. [ यः मुनिः] २ मुनि [ तस्मात् भावात् ] ते शुद्ध माथी [ चलति ] यसायमान थाय छ [ सः ] ते [ कथं ] पी शते [विमुक्तः भवति ] भुत थाय ? ४ रीते ५५५ नडि. ભાવાર્થ-જીવને જે સમસ્ત શુભાશુભ સંકલ્પવિકલ્પરહિત શુદ્ધભાવ છે તે જ નિશ્ચયરત્નત્રયાત્મક મોક્ષમાર્ગ છે. તેથી શુદ્ધ આત્મપરિણામથી જે મુનિ મ્યુત થાય છે તે કેવી રીતે મેક્ષ પામે ? અર્થાત્ ન જ પામે. અહીં જે કારણથી નિજશુદ્ધાત્માના અનુભૂતિરૂપ પરિણામ જ મોક્ષમાર્ગ છે તે કારણથી ક્ષાર્થીએ તે જ ભાવ નિરંતર કરવા યોગ્ય છે, એ તાત્પર્યાર્થ છે. ૬૯. - હવે કઈ પણ દેશમાં જાઓ, કોઈ પણ અનુષ્ઠાન કરે, તે પણ ચિત્તશુદ્ધિ વિના મેક્ષ નથી એમ પ્રગટ કરે છે – Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy