SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ -- ६१] પરમાત્મપ્રકાશ: २४७ वंदणु जिंदणु पडिकमणु वन्दननिन्दनप्रतिक्रमणत्रयम् । णाणिहु एहु ण जुत्तु ज्ञानिनामिदं न युक्तम् । किं कृत्वा । एक्कुजि मेल्लिवि एकमेव मुक्त्वा । एकं कम् । णाणमउ सुद्धउ भाउ पवित्तु ज्ञानमयं शुद्धभावं पवित्रमिति । तथाहि । पञ्चेन्द्रियभोगाकांक्षाप्रभृतिसमस्तविभावरहितः शून्यः केवलज्ञानाद्यनन्तगुणपरमात्मतत्वसम्यकश्रद्धानज्ञानानुष्ठानरूपनिर्विकल्पसमाधिसमुत्पन्नसहजानन्दपरमसमरसीभावलक्षणसुखामृतरसास्वादेन भरितामृतस्थो योऽसौ ज्ञानमयो भावः तं भावं मुक्त्वाऽन्यद्वयवहारप्रतिक्रमणप्रत्याख्यानालोचनत्रयं तदनुकूलं वन्दननिन्दनादिशुभोपयोगविकल्पजालं च ज्ञानिनां युक्तं न भवतीति तात्पर्यम् ॥ ६५ ॥ अथ१९३) वंदउ जिंदउ पडिकमउ भाउ असुद्धउ जासु । पर तसु संजमु अत्थि णवि जं मण-सुद्धि ण तासु ॥६६॥ वन्दतां निन्दतु प्रतिक्रामतु भावः अशुद्धो यस्य । परं तस्य संयमोऽस्ति नैव यस्मात् मनः शुद्धिन तस्य ।। ६६ ॥ वंदउ इत्यादि । वंदउ जिंदउ पडिकमउ वन्दननिन्दनप्रतिक्रमणं करोतु । भाउ असुद्धउ जासु भावः परिणामः न शुद्धो यस्य, पर परं नियमेन तसु प्रतिभा से त्राय ( ज्ञानिनां ] सानासाने [ न युक्तं ] 21य नथी.. ભાવાર્થ–પાંચ ઈન્દ્રિયોના ભોગેની આકાંક્ષા આદિથી માંડીને સમસ્ત વિભાવથી રહિત અર્થાત્ ખાલી, કેવલજ્ઞાનાદિ અનંતગુણરૂપ પરમાત્મતત્ત્વનાં સમ્યફશ્રદ્ધાન, સમ્યજ્ઞાન અને સમ્યગ્ર અનુષ્ઠાનરૂપ નિર્વિકલ્પ સમાધિથી ઉત્પન્ન સહજ પરમાનંદરૂપ પરમસમરસીભાવસ્વરૂપ સુખામૃતરસનો આસ્વાદથી પરિપૂર્ણ જે જ્ઞાનમય ભાવ છે તે ભાવ સિવાય અન્ય વ્યવહારપ્રતિક્રમણ, વ્યવહારપ્રત્યાખ્યાન, વ્યવહારઆલેચના એ ત્રણેયને અને તે ત્રણેયને અનુલ વંદના, નિંદા આદિ શુભ પગની વિકલ્પજાલ જ્ઞાનીઓને યોગ્ય નથી. ૬૫ હવે એ જ વાતને દઢ કરે છે– माथा-१६ स-या:- बंदतु निन्दतु प्रतिकामतु ) म ५४न ४२, नि४२ प्रतिभएर ४२ [ यस्य ] ५५ र पुरुषने [ अशुद्धः भावः ] शुद्ध परिणाम. नया [ तस्य ] तेने [ परं ] नियमथी (नछी ) [ संयमः ] सयम [ न एव अस्ति ] नथा ४, [ यस्मात् ] ४।२५ 3 [ तस्य ] तेने [ मन: शुद्धिः न ] मननी शुद्धि नथी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy