________________
યાગીન્નુદેવવિરચિત
[ अ० २ होडी १०
जे यि इत्यादि । जे ये केचन णिवदंसणअहिमुहा निजदर्शनाभिमुखास्ते पुरुषाः सोक्खु अणंतु लहंति सौख्यमनन्तं लभन्ते । अपरे केचन तिं विणु पुण्णु करंता वि तेन सम्यक्त्वेन विना पुण्यं कुर्वाणा अपि । दुक्खु अणंतु सहंति दुःखमनन्तं सहन्त इति । तथाहि । निजशुद्धात्मतच्चोपलब्धिरुचिरूप निश्चयसम्यक्त्वाभिमुखा ये ते केचनास्मिन्नेव भवे धर्मपुत्र भीमार्जुनादिवदक्षयसुखं लभन्ते, ये केचन पुनर्नकुल सहदेवादिवत् स्वर्गसुखं लभन्ते । ये तु सम्यक्त्वरहितास्ते पुण्यं कुर्वाणा अपि दुःखमनन्तमनुभवन्तीति तात्पर्यम् ॥ ५९ ॥
२४०
अथ नियेन पुण्यं निराकरोति —
१८७) पुण्णेण होइ विहवो विवेण मओ मरण मह-मोहो ।
मह - मोहेण य पावं ता पुण्ण अम्ह मा होउ ॥ ६० ॥
पुण्येन भवति विभवो विभवेन मदो मदेन मतिमोहः । मतिमोहेन च पापं तस्मात् पुण्यं अस्माकं मा भवतु ॥ ६० ॥
पुणेण इत्यादि । पुण्णेण होइ विहवो पुण्येन विवेण मओ विभवेन मदोऽहंकारो गर्यो भवति, मएण
[ तेन विना ] निन सभ्यत्व विना [ पुण्यं कुर्वाणाः अपि ] अन्य भवे। एय १२वा छतां । [ अनंतं दुःखं ] अनंत दुःख ४ [ सहन्ते ] सहन उरे छे. ભાવાર્થ :—નિજશુદ્ધાત્મતત્ત્વની પ્રાપ્તિની રુચિરૂપ નિશ્ચયસમ્યક્ત્વની સન્મુખ જેએ છે, તેમાંના કેટલાક તા આ ભવમાં જ યુધિષ્ઠિર, ભીમ, અર્જુનાદિની માફક અક્ષય સુખ પામે છે અને કેટલાક નકુલ, સહદેવાદિની માફ્ક સ્વસુખ પામે છે, પણ જેએ સમ્યક્ત્વ રહિત છે તે પુણ્ય કરવા છતાં પણ અનંત દુઃખ જ અનુलवे छे. प
હવે નિશ્ચયનયથી પુણ્યને નિષેધે છે.
Jain Education International
विभवो विभूतिर्भवति, मइमोहो विज्ञानाद्यष्ट
गाथा - १०
अन्वयार्थ:-[ पुण्येन ]
युएयथी [ विभवः ] वैभव [ भवति ] भणे छे [ विभवेन ] वैलवथी [ मदः ] महुअर - गर्व थाय छे, [ मदेन ] विज्ञान आहि आहे प्रहारना भहथी [ मतिमोहः ] बुद्धिभ्रम-विवेऽभूढता थाय छे [ तस्मात् ] तेथी [ अस्माकं ] अमने [ पुण्यं ] आवु एय [ मा भवतु ] न हे।.
ભાવા:-ભેદાભેદરત્નત્રયની આરાધના રહિત, દેખેલા, સાંભળેલા અને અનુભવેલા ભાગેાની આકાંક્ષારૂપ નિદાનમ’ધના પરિણામ સહિત જે જીવ છે તે જીવથી
For Private & Personal Use Only
www.jainelibrary.org