________________
-हेड ५८
પરમાત્મપ્રકાશ:
२३६
णियदंसणविम्मुहउ मा पुनर्निजदर्शनविमुखः सन् पुण्णु वि जीव करेसि पुण्यमपि हे जीव करिष्यसि । तथा च स्वकीयनिर्दोषिपरमात्मानभूतिरुचिरूपं त्रिगुप्तिगुप्तलक्षणनिश्चयचारित्राविनाभूतं वीतरागसंज्ञं निश्चयसम्यक्त्वं भण्यते तदभिमुखः सन् हे जीव मरणमपि लभस्व दोषो नास्ति तेन विना पुण्यं मा कार्षीरिति । अत्र सम्यक्त्वरहिता जीवाः पुण्यसहिता अपि पापजीवा भण्यन्ते । सम्यक्त्वसहिताः पुनः पूर्वभवान्तरोपार्जितपापफलं भुनाना अपि पुण्यजीवा भण्यन्ते येन कारणेन, तेन कारणेन सम्यक्त्वसहितानां मरणमपि भद्रम् । सम्यक्त्वरहितानां च पुण्यपि भद्रं न भवति । कस्मात् । तेन निदानबद्धपुण्येन भवान्तरे भोगान् लब्ध्वा पश्चान्नरकादिकं गच्छन्तीति भावार्थः । तथा चोक्तम्-" वरं नरकवासोऽपि सम्यक्त्वेन हि संयुतः । न तु सम्यक्त्वहीनस्य निवासो दिवि राजते ॥” ॥ ५८ ॥
अथ तमेवार्थ पुनरपि द्रढयति१८६) जे णिय-दसण-अहिमुहा सोक्खु अणंतु लहंति ।
तिं विणु पुण्णु करंता वि दुक्खु अणंतु सहति ॥५९॥ ये निजदर्शनाभिमुखाः सौख्यमनन्त लभन्ते ।
तेन विना पुण्यं कुर्वाणा अपि दुःख मनन्तं सहन्ते ॥ ५९ ॥ અહીં સમ્યક્ત્વ રહિત જી પુણ્યસહિત હોવા છતાં પણ, પાપી જીવ કહેવાય છે અને સમ્યક્ત્વ સહિત જીવો, પૂર્વભવાન્તરમાં ઉપાર્જિત કરેલા પાપફલને ભેગવતા છતાં પણ, પુણ્યજી કહેવાય છે. તે કારણે સમ્યક્ત્વ સહિત જીવનું મરણ પણ ભદ્ર છે અને સમ્યકત્વ રહિત જીવનું પુણ્ય પણ ભદ્ર નથી કારણકે નિદાનથી બાંધેલા તે પુણ્યથી જીવો ભવાનરમાં ભોગોને પામીને પછી નરકાદિમાં onय छ । भावार्थ छ. ४ ५५ छ :-" वरं नरकवासोऽपि सम्यक्त्वेन हि संयुतः । न तु सम्यक्त्वहीनस्य निवासो दिवि राजते ।।" (सभ्यत्व सहित न२४वास પણ સારો છે પણ સમ્યક્ત્વ વગરના જીવને સ્વર્ગને નિવાસ પણ શોભતો નથી.) ૫૮. હવે તે જ અર્થને ફરીથી દઢ કરે છે –
आथा-५ मन्या :-[ये ] २७ पुरुष! [निजदर्शनाभिमुखाः ] नि (निश्चय) सभ्यहननी सन्भुम छ तेरा | अनंतं सौख्यं ] सनत सुम [ लभन्ते ] पामेछ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org