________________
योगीन्हुहेवविरथितः
प्रकाशक केवलज्ञानस्वसंवेदनत्रिभुवनगुरून् । त्रैलोक्यालोकनपरमात्मस्वरूपनिश्चयव्यवहारपदपदार्थव्यवहारनयकेवलज्ञानप्रकाशेन समाहितस्वस्वरूपभूते निर्वाणपदे तिष्ठन्ति यतः ततस्तन्निर्वाणपदमुपादेयमिति तात्पर्यार्थः ॥ ४ ॥
अतः ऊर्ध्वं यद्यपि व्यवहारनयेन मुक्तिशिलायां तिष्ठन्ति शुद्धात्मनः fe सिद्धास्तथापि निचयनयेन शुद्धात्मस्वरूपे तिष्ठन्तीति कथयति — ५) ते पुणु वंदउँ सिद्ध-गण जे अप्पाणि वसंत । लोयालोउ विसयल इह अच्छहि विमल नियंत ॥५॥
૧૪
तान पुनर्वन्दे सिद्धगणान् ये आत्मनि वसन्तः । लोकालोकमपि सकलं इह तिष्ठन्ति विमलं पश्यन्तः ॥ ५ ॥
ते पुणु वंदउं सिद्धगण तान् पुनर्वन्दे सिद्धगणान् । जे अप्पाणि वसंत लोयालोउ वि सयलु इहु अत्थ (च्छ ) हि विमलु णियंत ये आत्मनि वसन्तो लोकालोकं सततस्वरूपपदार्थ निश्चयन्त इति । इदानीं विशेषः । तद्यथा— तान् पुनरहं वन्दे सिद्धगणान् सिद्धसमूहान् वन्दे कर्मक्षयनिमित्तम् । पुनरपि कथंभूतं सिद्धस्वरूपम् । चैतन्यानन्दस्वभावं लोकालोकત્યાર પછી જો કે શુદ્ધ આત્માઓ સિદ્ધ ભગવંતા-વ્યવહારનયથી મુક્તિશિલા ઉપર બિરાજે છે. તે પણ શુદ્ધ નિશ્ચયનયથી પેાતાના શુદ્ધ આત્મસ્વરૂપમાં જ સ્થિત
छे म उहे छे:
[ होडी -
गाथा-थ
अन्वयार्थ:-हु [ पुनः ] ३ [ तान् सिद्ध गणान् । ते सिद्धोने [ वन्दे ] नमस्कार, [ ये ] | [ आत्मनि वसन्तः अपि નિશ્ચયનયથી પેાતાના स्वयम रहेता था पशु [ इह सकलं लोकालोकं अपि ] भा સમસ્ત લેાકાલેાકને [ विमलं ] निर्भस | पश्यन्तः ] प्रत्यक्ष हेमता थ| [ तिष्ठन्ति | मिराने छे.
અથૅ કરીને તે સિદ્ધોને નમસ્કાર કરું છું કે જેઓ નિશ્ર્ચયનયથી પેાતાના સ્વરૂપમાં સ્થિત છે અને વ્યવહારનયથી સર્વ લેાકાલેાકને
ભાવાઃ—હું કર્માંના ક્ષય
१. पाठान्तर:—गुरून् त्रैलोक्या लोकन परमात्मस्वरुप निश्च पव्यवहारपदार्थव्यवहारनयकेवलज्ञान प्रकाशन गुरुकान् । लोकालोकनं परमात्मस्वरुपावलोकनं निश्चयेन पुद्गलादिपदार्थावलोकनं व्यवहारनयेन केवलज्ञानप्रकाशेन
૨ અહીં સંસ્કૃતટીકા અશુદ્ધ છે તેથી હિંદીના આધારે જાવા લખ્યો છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org