________________
१३
-हो। ४]
પ૨મામપ્રકાશઃ अथ पूर्वकाले शुद्धात्मस्वरूपं प्राप्य स्वसंवेदनज्ञानवलेन कर्मक्षयं कृत्वा ये सिद्धा भूत्वा निर्वाणे वसन्ति तानहं वन्दे४) ते पुणु वंदउँ सिद्ध-गण जे णिव्वाणि वसंति । णोणि तिहुयणि गरुया वि भव-मायरिण पडंति ॥४॥
तान् पुनः वन्दे सिद्ध गणान् ये निर्वाणे वसन्ति ।
ज्ञानेन त्रिभुवने गुरूका अपि भवसागरे न पतन्ति ॥ ४ ॥ ते पुणु वंदउं सिद्धगण तान् पुनर्वन्दे सिद्धगणोन् । किविशिष्टान् । जे णिव्याणि वसंति ये निर्वाणे मोक्षपदे वसन्ति तिष्ठन्ति । पुनरपि कथंभूता ये। णाणिं तिहुयणि गरुया वि भवसायरि ण पडंति ज्ञानेन त्रिभुवनगुरुका अपि भवसागरे न पतन्ति । अत ऊर्ध्वं विशेषः। तथाहि-तान् पुनर्वन्देऽहं सिद्धगणान् ये तीर्थकरपरमदेवभरतराघवपाण्डवादयः पूर्वकाले वीतरागनिर्विकल्पस्वसंवेदनज्ञानवलेन स्वशुद्धात्मस्वरूपं प्राप्य कर्मक्षयं कृत्वेदानी निर्वाणे तिष्ठन्ति सदापि न संशयः। तानपि कथंभूतान् । लोकालोक
હવે જેઓ પૂર્વકાલે શુદ્ધ આત્મસ્વરૂપ પામીને સ્વસંવેદનજ્ઞાનના બલથી કને ક્ષય કરીને સિદ્ધ થઈને નિર્વાણમાં વસે છે તેમને હું નમસ્કાર કરું છું -
आथा-४ ५-याय:-[ पुनः ] 4जी [ तान् सिद्धगणान् ] ते सिद्धाने [ वन्दे । ई. नभ२४।२ ४२ छु [ ये ] है रेमो [ निर्वाणे ] भासपमा [ वसन्ति ] भिरार छ भने [ ज्ञानेन ] ज्ञाने. ४शन [ त्रिभुवने गुरुकाः अपि ] त्रय सोना गुरु वा छतi ५Y [ भवसागरे न पतन्ति ] भवसागरमा ५७ता नथी.
ભાવાર્થ-હવે લોકાલોકના પ્રકાશક કેવલજ્ઞાનરૂપ સ્વસંવેદન વડે ત્રણ લોકના शुरु छे ते सिद्धोने हु री नमः४।२ ४२ छु रे ती ४२ ५२महेवो, भरत, રામચંદ્ર, પાંડવ આદિ પૂર્વકાલે વીતરાગ નિર્વિકલ્પ સ્વસંવેદનજ્ઞાનના બલથી નિજ શુદ્ધ આત્મસ્વરૂપને પામીને કમને ક્ષય કરી હાલ નિર્વાણમાં સદા કાલને માટે બિરાજી રહ્યા છે, એમાં કાંઈ શંકા નથી.
१................१२१३५भूत निर्माणमा (२२ छे ते निalg५४ उपाय छे. ४
૧ અહીંથી જે સંસ્કૃત ટીકાને અર્થ સમજણ નથી તેને અર્થ લખે નથી. સંસકૃત ટીકા અશુદ્ધ લાગે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org