SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ યાગી-દૈવવિરચિત [अ० २ छोड़ा 36 स्वशुद्धात्मनि वीतरागसहजानन्दैकस्व संवेदनपरिच्छित्तिरूपं सम्यग्ज्ञानं, वीतरागसहजानन्दै समरसी भावेन तत्रैव निश्चलस्थिरत्वं सम्यक्चास्त्रिं इत्येतैस्त्रिभिः परितमात्मानं योऽसौ मोक्षकारणं न जानाति स एव पुण्यमुपादेयं करोति पापं यं च करोतीति । यस्तु पूर्वोक्तरत्नत्रयपरिणतमात्मानमेव मोक्षमार्ग जानाति तस्य तु सम्यग्दृष्टेर्यद्यपि संसारस्थितिच्छेदकारणेन सम्यक्त्वादिगुणेन परंपरया मुक्तिकारणं तीर्थंकर नामकर्मप्रकृत्यादिकमनी हितवृच्या विशिष्टपुण्यमास्रवति तथाप्यसौ तदुपादेयं न करोतीति भावार्थः ॥ ५४ ॥ ૨૩૪ अथ योऽसौ निश्चयेन पुण्यपापद्वयं समानं न मन्यते स मोहेन मोहितः सन् संसारं परिभ्रमतीति कथयति १८२ ) जो णवि मण्णइ जीउ समु पुष्णु वि पाउ वि दोइ । सो चिरु दुक्खु सतु जिय मोहिं हिंडइ लोइ ॥ ५५ ॥ यः नैव मन्यते जीवः समाने पुण्यमपि पापमपि द्वे । स चिरं दुःखं सहमान: जीव मोहेन हिण्डते लोके || ५५ || પરંતુ પૂર્વોક્ત રત્નત્રયરૂપે પરિણત આત્માને જ જે મેાક્ષમાર્ગ જાણે છે તે સમ્યગ્દષ્ટિને તે જ કે સસારસ્થિતિને નાશ કરવામાં કારણભૂત એવા સમ્યક્ત્વ આદિ ગુણુથી પર પરાએ મુક્તિના કારણરૂપ તીર્થંકરનામક ની પ્રકૃતિ આદિક વિશિષ્ટ પુણ્યના અનીહિતવૃત્તિથી આસ્રવ થાય છે તે પણ તે સમ્યગ્દષ્ટિ તેને ઉપાદેય કરતા નથી એવા ભાવાર્થ છે. ૫૪. હવે જે કાઈ નિશ્ચયનયથી પુણ્ય, પાપ અન્નેને સમાન માનતા નથી તે મેાહથી માહિત થયેા થકા સસારમાં ભટકે છે એમ કહે છેઃ— ગાથા—૫૫ अन्वयार्थः- [ यः ] a [ पुण्यं अपि पापं अपि द्वे ] युएस ने पाप से जन्नेने [ समाने ] समान [ न पत्र मन्यते ] मानतो नथी [ सः ] ते [ जीव ] डे ! | मोहेन ] मोहथी मोहित थये। थ। [ चिरं ] ध अब सुधी [ दुःखं सहमान: ] हुमने सहतो थ। [ लोके ] ससारमां [ हिण्डते लटडे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy