________________
-होडा ५२ ]
પરમાત્મપ્રકાશ:
अथ
१७९) वित्ति - णिवित्तिहि परम- मुणि देसु वि करइ णं राउ । हेउ वियाणियउ एयहँ जेण सहाउ ॥ ५२ ॥
बंध
वृत्तिनिवृत्त्योः परममुनिः द्वेषमपि करोति न रागम् । बन्धस्य हेतुः विज्ञातः एतयोः येन स्वभावः || ५२ ||
२२५
वित्तणिवित्तिहिं इत्यादि । वित्तिणिवित्तिहिं वृत्तिनिवृत्तिविषये व्रताव्रतविषये परमणि परममुनिः देसु वि करह ण राउ द्वेषमपि न करोति न च रागम् । येन किं कृतम् । बंधहं हेउ विद्याणियउ बन्धस्य हेतुर्विज्ञातः । कोऽसौ । एयहं जेण सहाउ एतयोर्व्रताव्रतयोः स्वभावो येन विज्ञात इति । अथवा पाठान्तरम् " भिण्णउ जेण वियाणियउ एयहं अप्पसहाउ भिन्नो येन विज्ञानः । arsat | आत्मस्वभावः । काभ्याम् । एताभ्यां व्रताव्रतविकल्पाभ्यां सकाशादिति । तथाहि । येन व्रतात विकल्पौ पुण्यपापबन्धकारणभूतौ विज्ञातौ स शुद्धात्मनि स्थितः सन् व्रतविषये रागं न करोति तथा चात्रतविषये द्वेषं न करोतीति ।
વળી ( હવે પ્રવૃત્તિ અને નિવૃત્તિમાં પણ મહામુનિ રાગદ્વેષ કરતા નથી. शुभ उडेछे ):
आथा-पर
अन्वयार्थ:-[ पतयोः स्वभावः ] व्रत भने भत्रत मे जन्नेयनो स्वभाव [ बंधस्य हेतुः ] घना हेतु छे सेम [ येन ] ၇ परमभुनिखे [ विज्ञातः ] જાણ્યુ છે. અથવા પાઠાન્તર પ્રમાણે એવા અર્થ છે કે, પરમમુનિએ એ વ્રત અને अतना विपोथी लिन्न आत्मस्वलावने भएये। छे [ परममुनिः ] ते परमभुनि [ वृत्ति निवृत्त्योः ] प्रवृत्ति भने निवृत्तिना विषयमा अर्थात् व्रत अव्रतना विषयभां राग द्वे अपि ] राग ने द्वेषने [ न करोति ] उरतो नथी.
Jain Education International
भावार्थ:-व्रत-अव्रतना विडयो ( अनुउभे ) पुण्यमध मने पाय धना કારણ છે એમ જેણે જાણ્યુ છે તે શુદ્ધ આત્મામાં સ્થિત થયા થકા વ્રતના વિષયમાં રાગ કરતા નથી અને અત્રતના વિષયમાં દ્વેષ કરતા નથી.
એવું કથન સાંભળીને અહીં પ્રભાકરભટ્ટ પ્રશ્ન પૂછે છે કે હે ભગવાન વ્રત ઉપર રાગનુ' તાત્પ ( રાગ કરવાનું પ્રયાજન ) નથી ( જો વ્રત ઉપર પણ રાગ કરવા ચેાગ્ય નથી ) તેા વ્રતનેા નિષેધ થયા ?
For Private & Personal Use Only
www.jainelibrary.org