SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ યાગીન્નુદેવવાંચત | अ० २ होहा ५० गंथ इत्यादि । गंथहँ उपरि ग्रन्थस्य बाह्याभ्यन्तरपरिग्रहस्योपरि अथवा ग्रन्थ रचनारूपशास्त्रस्योपरि परममुणि परमतपस्वी देसु वि करइ ण द्वेषमपि न करोति न राउ रागमपि । येन तपोधनेन किं कृतम् । गंथहं जेण वियाणियउ भिण्णउ अप्पसहाउ ग्रन्थात्सकाशाद्येन विज्ञातो भिन्न आत्मस्वभाव इति । तद्यथा । मिथ्यात्वं स्त्र्यादिवेदकांक्षारूपवेदत्रयं, हास्यरत्यरतिशोकभयजुगुप्सारूपं नोकपायपदकं, क्रोधमानमायालोभरूपं कषायाचतुष्टयं चेति चतुर्दशाभ्यन्तरपरिग्रहाः, क्षेत्र वास्तु हिरण्य सुवर्णधनधान्यदासीदासकुप्यभाण्डरूपा बाह्यपरिग्रहाः इत्थंभूतान् बाह्याभ्यन्तरपरिग्रहान् जगत्रये कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमतैश्च त्यक्त्वा शुद्धात्मोपलम्भलक्षणे वीतरागनिर्विकल्पसमाधौ स्थित्वा च यो बाह्याभ्यन्तरपरि - ग्रहाद्भिन्नमात्मानं जानाति स परिग्रहस्योपरि रागद्वेषौ न करोति । अत्रदं व्याख्यानं एवं गुणविशिष्टनिर्ग्रन्थस्यैव शोभते न च सपरिग्रहस्येति तात्पर्यार्थः ॥ ४९॥ ૨૨૬ अथ- १७७) विसयहँ उपरि परम- मुणि देसु वि करइ ण राउ । विसयहँ जेण वियाणियउ भिण्णउ अप्प - सहाउ ॥ ५० ॥ विषयाणां उपरि परममुनिः द्वेपमपि करोति न रागम । विषयेभ्यः येन विज्ञातः भिन्नः आत्मस्वभावः ॥ ५० ॥ भावार्थः– मिथ्यात्व, स्त्रीरमहिने वेढवानी अंक्षा३य ऋणुवेह, हास्य, भरत, रति, शोड, लय, लुगुप्सा३य छ नोउषाय ने अध, मान, माया, बोल३५ यार उपाय ये यौह अस्य तर परिथो, मने क्षेत्र, वास्तु, यांही, सुवर्णा, धन, धान्य, हास, દાસી, કુષ્ય, ભાંડરૂપ દશ બાહ્ય પરિગ્રહો-એ પ્રમાણે ચાવીશ બાહ્ય અભ્યંતર પરિथहोने गए। बोर्ड अनेत्र आसमां मन, वचन, अयाथी, १२वु, शववु', अनुમેાદનથી છેાડીને અને શુદ્ધાત્માની પ્રાપ્તિ જેનુ લક્ષણ છે એવી વીતરાગ નિર્વિકલ્પ સમાધિમાં સ્થિત થઈને જે બાહ્ય અભ્યંતર પરિગ્રહથી ભિન્ન આત્માને જાણે તે પરિગ્રહ ઉપર રાગદ્વેષ કરતો નથી. અહીં આવા ગુણવિશષ્ટ નિગ્રંથને જ ( નિગ્રંથ મુનિને જ ) આ કથન શેાભે છે પણ પરિગ્રહધારીને શે।ભતુ નથી એવા તાત્પર્યા છે. ૪૯. વળી ( હવે પરમ મુનિ વિષયા ઉપર રાગદ્વેષ કરતા નથી એમ કહે છે ): Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy