SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ -हाठा ४६] ૫રમાત્મપ્રકાર: ૨૨૫ ज्ञानी न कमपि । किं कुर्वन् सन् । सिद्धिहि कारणु भाउ समु जाणंतउ पर सोइ जानन् । कम् । परं भावं परिणामम् । कथंभूतम् । समु समं रागद्वेषरहितम् । पुनरपि कथंभूतं कारणम् । कस्याः । सिद्धेः परं नियमेन सोइ तमेव सिद्धिकारणं परिणाममिति । इदमत्र तात्पर्यम् । परमोपेक्षासंयमभावनारूपं विशुद्धज्ञानदर्शननिजशुद्धात्मतत्त्वसम्यकश्रद्धानज्ञानानुभूतिलक्षणं साक्षात्सिद्धिकारणं कारणसमयसारं जानन् त्रिगुप्तावस्थायां अनुभवन् सन् भेदज्ञानी पुरुषः परं प्राणिनं न भणति न प्रेरयति न स्तौति न च निन्दतीति ॥ ४८ ।। ___अथ बाह्याभ्यन्तरपरिग्रहेच्छापञ्चेन्द्रियविषयभागाकांक्षादेहमूर्छाव्रतादिसंकल्पविकल्परहितेन निजशुद्धात्मध्यानेन योऽसौ निजशुद्धात्मानं जानाति स परिग्रहविषयदेहव्रतोतेषु रागद्वेषौ न करोतीति चतुःकलं प्रकटयति१७६) गंथहँ उप्परि परम-मुणि देसु वि करइ ण राउ । गंथहँ जेण वियाणियउ भिण्णउ अप्प-सहाउ ॥४९॥ ग्रन्थस्य उपरि परममुनि: द्वेषमपि करोति न रागम् । ग्रन्थाद् येन विज्ञातः भिन्नः आत्मस्वभावः ॥ ४९ ।। મેક્ષના કારણરૂપ કારણસમયસારને જાણ થક, ત્રણ ગુપ્તિથી ગુપ્ત અવસ્થામાં અનુભવતો થકે ભેદજ્ઞાની પુરુષ બીજા પ્રાણી પાસેથી ભણતો નથી અને બીજા પ્રાણીને પ્રેરતો નથી ( અર્થાત્ ભણાવતો નથી ), કેઈની સ્તુતિ કરતા નથી કે કોઈની નિંદા ४२तो नथी. ४८. - હવે બાહ્ય-અભ્યતર પરિગ્રહની ઇચ્છા, પાંચ ઈન્દ્રિયોના વિષયોને ભેગવવાની આકાંક્ષા, દેહની મૂચ્છ અને વતા ગ્રતાદિ સંકલ્પવિકલ્પથી રહિત એવા નિજ શુદ્ધાત્માના ધ્યાન વડે જે કઈ નિજ શુદ્ધાત્માને જાણે છે તે પરિગ્રહ, વિષયો દેહ અને વ્રત–અત્રતમાં રાગષ કરતા નથી એમ ચાર સૂત્રોથી પ્રગટ કરે છે – आथा-४५ साथ:-[ येन | २ तपोधने । ग्रंथात् भिन्न: ] अथथी ( परियडया) नुह[ आत्मस्वभावं] मात्मस्वभावने [विज्ञातः | Mएये। छ, [ परममुनिः ] ते ५२५ त५वी [ ग्रंथस्य उपरि ] माय अने ५८य१२ परिअड ५२ अथवा अंथरयन।३५ शास्त्र ५२ [ राग द्वेषं अपि | २१॥ भने द्वेष । न करोति ] કરતો નથી. ૨૯ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy