________________
૨૨૨
યોગીન્દદેવવિરચિત
| अ० २ हाल ४६*१
शरीरं मुक्त्वा लोकस्योपरि तिष्ठति तेन कारणेन स्तुतिं लभते अथवा यथा कोऽपि लोकमध्ये चित्तविकलो भूतः सन् निन्दां लभते तथा शब्दच्छलेन तपोधनोऽपीति ॥ ४६ ॥
अथ स्थलसंख्याबाह्यं प्रक्षेपकं कथयति१७३) जो णिसि सयलहँ देहियह जोग्गिउ तहि जग्गेइ ।
जहिं पुणु जग्गइ सयलु जगु सा णिसि मणिवि सुवेइ ।४६७१।
या निशा सकलानां देहिनां योगी तस्यां जागर्ति । ___ यत्र पुनः जागति सकलं जगत् तां निशां मत्वा स्वपति ॥ ४६१ ।।
जा णिसि इत्यादि । जा णिसि या वीतरागपरमानन्दैकसहजशुद्धात्मावस्था मिथ्यात्वरागाद्यन्धकारावगुण्ठिता सती गत्रिः प्रतिभाति । केषाम् । सयलहं देहियहं सकलानां स्वशुद्धात्मसंवित्तिरहितानां देहिनाम् । जोग्गिउ तहिं जग्गेइ परमयोगी वीतरागनिर्विकल्पस्वसंवेदनज्ञानरत्नप्रदीपप्रकाशेन मिथ्यात्वरागादिविकल्पजालान्धकारमपसार्य स तस्यां तु शुद्धात्मना जागति । जहिं पुणु जग्गइ सयलु जगु यत्र पुनः शुभाशुभमनोवाकायपरिणामव्यापारे परमोत्मतत्त्वभावनापराङ्मुखः
છે તે કારણે સ્તુતિ પામે છે અથવા જેવી રીતે કોઈ લેકમાં ધનથી રહિત થયો થકે નિદાને પામે છે તેવી રીતે તપોધન પણ શબ્દના છલથી નિંદા પામે છે. ૪૬. હવે સ્થલસંખ્યાથી બાહ્ય ક્ષેપક દેહાનું કથન કરે છે –
माथा-४९*1 मन्वयाथ:-[ सकलानां देहिनां ] स अज्ञानी ससारी वानी [ या निशा ] 2 रात छ [ तस्या ] तेमा [ योगी ] योगी [ जागर्ति ] तो छ [ पुनः ] भने । यत्र | मां [ सकलं जगत् } सामु त । जागर्ति ] at छ [ तां । तेन निशां मत्वा ] रात मानीन. ये [ स्वपति | तेमा सूये छ.
ભાવાર્થ –સ્વશુદ્ધાત્માના સંવેદનથી રહિત સર્વ સંસારી જીવોને, જે વીતરાગ પરમાનંદરૂપ એક સહજ શુદ્ધાત્માની અવસ્થા મિથ્યાત્વ, રાગાદિ અંધકારથી છવાયેલી થકી રાત લાગે છે તે શુદ્ધાત્માની અવસ્થામાં તે તે પરમયોગી, વીતરાગ નિવિકલ્પ સ્વસંવેદનજ્ઞાનરૂપી રત્નદીપકના પ્રકાશથી મિથ્યાત્વ, રાગાદિ વિકલ્પજાલરૂપ અંધકારને છોડીને શુદ્ધસ્વરૂપ વડે જાગે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org