________________
-हाह। ४४]
પરમાત્મપ્રકાશ:
२१४
द्वौ अपि दोषौ भवतः तस्य यः समभावं करोति ।
बन्धं एव निहन्ति आत्मीयं अन्यत् जगद् अहिलं करोति ॥ ४४ ॥ बिण्णि वि इत्यादि । विण्णि वि द्वावपि । द्वौ कौ । दोस दोषौ हवंति भवतः तसु यस्य तपोधनस्य जो समभाउ करेइ यः समभावं करोति रागद्वेषत्याग करोति । को तौ द्वौ । दोषौ बंधु जिणिहणइ बन्धमेव निहन्ति । कथंभूतं बन्धम् । अप्पणउ आत्मीयं अणु पुनः जगु जगत् प्राणिगणं गहिल करेइ अहिलं पिशाचसमानं विकलं करोति । अयमत्र भावार्थः । समशब्देनोत्राभेदनयेन रागादिरहित आत्मा भण्यते, तेन कारणेन योऽसौ समं करोति वीतरागचिदानन्दैकस्वभावं निजात्मानं परिणमति तस्य दोषद्वयं भवति । कथमिति चेत् । प्राकृतभाषया बन्धुशब्देन ज्ञानावरणादिबन्धा भण्यन्ते गोत्रं च येन कारणेनोपशमस्वभावेन परमात्मस्वरूपेण परिणतः सन् ज्ञानावरणादिकर्मबन्धं निहन्ति तेन कारणेन स्तवनं भवति, अथवा येन कारणेन बन्धुशब्देन गोत्रमपि भण्यते तेन कारणेन बन्धुघाती लोकव्यवहारभाषया निन्दापि भवतीति । तथा
माथा-४४ सन्या :- यः ] 2 3 साधु [ समभावं ] सममा मेटले २।।द्वेषने। त्या [ करोति ] ४२ छ [ तस्य ] ते तपोवनने [ द्वौ अपि दोषौ ] मे होष[ भवतः ] थाय छ [ आत्मीयं बंधु एव निति ] मे ते! पाताना मयननता छ [ पुनः ] अने भाने [ जगत् ग्रहिलं करोति ] तपासी प्राणीमान पिशाय समान विस मनावी हे छे-धेसा .
भावार्थ:- मी समेहनयथा 'सम' श७४थी शाहि २डित मात्मा समावो; તેથી જે કઈ સમતા કરે છે વીતરાગ ચિદાનંદ જ જેનો એક સ્વભાવ છે એવા નિજ આત્મારૂપે પરિણમે છે–તેને બે દોષ ઊપજે છે. કેવી રીતે ? પ્રાકૃત ભાષામાં “બંધુ ” શબ્દથી જ્ઞાનાવરણાદિ કર્મ બંધ કહેવાય છે અને ભાઈ પણ કહેવાય છે. જે કારણે ઉપશમ ( શાંત ) સ્વભાવથી પરમાત્મસ્વરૂપે પરિણમ્યો થકે જ્ઞાનાવરણાદિ કર્મબંધને હણે છે તે કારણે સ્તુતિ થાય છે, જે કારણે બંધુશબ્દનો અર્થ ભાઈ પણ લેવાય છે તે “બંધુઘાતી ” એ અર્થથી લેકવ્યવહારભાષાથી નિંદા પણ થાય છે ( આ દોષ નથી પણ गुण छ, म निहावा। स्तुति छ. )
वणी यु पान छ -" लोकव्यवहारे ज्ञानिनां लोकः पिशाचः भवति लोकस्याज्ञानिजनस्य ज्ञानी पिशाच इति ॥” (मथ:-व्यवहारमा ज्ञानासाने -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org