SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१४ યેગીન્દ્રદેવવિરચિત [अ० २ ४१ निश्चयनयेन निजशुद्धात्मैवोपादेय इति रुचिरूपं सम्यग्दर्शनं तस्यैव निजशुद्धात्मसंवित्तिसमुत्पन्नवीतरागपरमानन्दमधुररसास्वादोऽयमात्मा निरन्तराकुलत्वोत्पादकत्वात् कटुकरसास्वादाः कामक्रोधादय इति भेदज्ञानं तस्यैव भवति स्वरूपे चरणं चारित्रमिति वीतरागचारित्रं तस्यैव भवति । तस्य कस्य । वीतरागनिर्विकल्पपरमसामायिकभावनानुकूलं निर्दोषिपरमात्मसम्यश्रद्धानज्ञानानुचरणरूपं यः समभावं करोतीति भावार्थः ॥ ४० ॥ ____ अथ यदा ज्ञानी जीव उपशाम्यति तदा संयतो भवति कामक्रोधादिकषाय'वशं गतः पुनरसंयतो भवतीति निश्चिनोति१६७) जवइ णाणिउ उवसमइ तामइ संजदु होइ । होइ कसायहँ वसि गयउ जीउ असंजदु सो ॥४१॥ यावत् ज्ञानी उपशाम्यति तावत् संयतो भवति । भवति कषायाणां वशे गतः जीवः असंयतः स एव ॥ ४१ ।। હવે જે સમયે જ્ઞાની જીવ ઉપશમભાવમાં સ્થિત હોય છે તે સમયે સંયત હોય છે અને જે સમયે કામક્રોધાદિ કષાયને વશ હોય છે ત્યારે તે અસંયતા હોય છે એમ નક્કી કરે છે – ગાથા-૪૧ स-या :-[ यावत् ] २ समये शानी ७५ [ उपशाम्यति ] S५iत डेय छ [ तावत् ] ते समये [संयतः भवति ] सयत य छ भने [कषायानां वशे गतः ] २ समये ४ायने १२ सय छे ते समये [ सः एव ] ते ४ [ असंयतः भवति ] असयत य छे. ભાવાર્થ-અનકુલતા જેનું લક્ષણ છે એવા, સ્વશુદ્ધાત્માની ભાવનાથી ઉત્પન્ન પારમાર્થિક સુખને અનુકૂલ પરમ ઉપશમભાવમાં જ્યારે જ્ઞાની સ્થિત હોય છે ત્યારે તે સંયત હોય છે અને તેનાથી વિપરીત પરમાત્મામાં આકુલતાને ઉત્પાદક કામક્રોધાદિમાં પરિણમેલો હોય છે ત્યારે અસંત હોય છે. કહ્યું પણ છે કે " अकसायं तु चरितं कसाय वसगदो असंजदो होदि ॥" उवसमइ जम्हि काले तक्काले संजदा होदि ॥ " (मथ:-४ायमा ( पायन। मला4 ) ते यात्रि 2, ४ायने ५२ थये। १ १ पाठा-त२:-वशं गतः-संगतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy