SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ -होडा ४० ] स एव पुराकृतं कर्म क्षपयति नवतरं संवृणोति य एव बाह्याभ्यन्तरपरिग्रहं मुक्त्वा सर्वशास्त्रं पठित्वा च शास्त्रफलभूतं वीतरागपरमानन्दैकसुखरसास्वादरूपं समभावं करोतीति भावार्थः । तथा चोक्तम् - " साम्यमेवादराद्भाव्यं किमन्यै ग्रन्थ विस्तरैः । प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि || " ॥ ३९ ॥ પરમાત્મપ્રકાશ: अथ यः समभावं करोति तस्यैव निश्रयेन सम्यग्दर्शनज्ञानचारित्राणि नन्यास्येति दर्शयति — १६६) दंसणु णाणु चरितु तसु जो सम भाउ करे । इरहँ एक वि अस्थि णवि जिणवरु एउ भणेइ ॥ ४० ॥ ૨૧૩ दर्शनं ज्ञानं चारित्रं तस्य यः समभावं करोति । इतरस्य एकमपि अस्ति नैव जिनवर एवं भणति ॥ ४० ॥ दंसणु इत्यादि । दंसणु णाणु चरितु सम्यग्दर्शनज्ञानचारित्रत्रयं तसु निश्चयनयेन तस्यैव भवति । कस्य । जो समभाउ करेइ यः कर्ता समभावं करोति इयरहं इतरस्य समभावरहितस्य एक वि अस्थि गवि रत्नत्रयमध्ये नास्तेकमपि जिणवरु एउ भणेइ जिनवरो वीतरागः सर्वज्ञ एवं भणतीति । तथाहि । Jain Education International गाथा-४० अन्वयार्थ:- [ दर्शनं ज्ञानं चारित्रं ] सम्यग्दर्शन सम्यग्ज्ञान भने सभ्यम्यारित्र निश्चयनयथी | तस्य ] तेने होय छे [ यः ] डे ? [ समभावं ] समभाव [ करोति ] १२ छे [ इतरस्य ] समभाव रहित अन्य लवने [ एक अपि ] ऋणु रत्नत्रयमांथी उप [ नैव अस्ति ] होतुं ४ नथी, [ एवं ] सेभ | जिनवरः ] निनवरदेववीतरागसर्वज्ञहेव - [ भणति ] ४ छे. ભાવાર્થ : નિશ્ચયનયથી નિજ શુદ્ધ આત્મા જ ઉપાદેય છે’એવી રુચિરૂપ સમ્યગ્દર્શન તેને જ હાય છે નિજશુદ્ધાત્માની સવિત્તિથી ઉત્પન્ન વીતરાગ પરમાનન્દના મધુર રસસ્વાદવાળા આ આત્મા છે અને નિરતર આકુલતાના ઉત્પાદક હાવાથી કટુક રસસ્વાદવાળા આ કામ ક્રાદિ છે એવું ભેદજ્ઞાન તેને જ હાય છે ‘સ્વરૂપમાં ચરવુ' તે ચારિત્ર’ એવું વીતરાગ ચારિત્ર તેને જ હોય છે કે જે વીતરાગ નિર્વિકલ્પ પરમસામાયિકની ભાવનાને અનુકૂલ નિર્દોષ પરમાત્માનાં સભ્યશ્રદ્ધાન, સમ્યજ્ઞાન અને સમ્યગ્ અનુચરણરૂપ समभाव उरे छे. ४०. For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy