________________
"૨૧૨
• योगी-ववि२यित
[५० २ हो। 3८
ख्यत्वेन स्थलं समाप्तम् । अत ऊर्ध्वं चतुर्दशसूत्रपर्यन्तं परमोपशमभावमुख्यत्वेन व्याख्यानं करोति ।
तथाहि१६५) कम्मु पुरकिउ सो खवइ अहिणव पेसु ण देइ ।
संगु मुएविणु जो सयलु उवसम-भाउ करेइ ॥३९॥ कर्म पुराकृतं स क्षपयति अभिनवं प्रवेशं न ददाति ।
संग मुक्त्वा यः सकलं उपशमभावं करोति ॥ ३९ ॥ कम्मु इत्यादि । कम्मु पुरक्किउ कर्म पुराकृतं सो खवइ स एव वीतरागस्वसंवेदनतत्त्वज्ञानी क्षपयति । पुनरपि किं करोति । अहिणव पेसु ण देइ अभिनवं कर्म प्रवेशं न ददाति । स कः । संगु मुएविणु जो सयलु संगं बाह्याभ्यन्तरपरिग्रहं मुक्त्वा यः कर्ता समस्तम् । पश्चारिक करोति । उवसमभाउ करेइ जीवितमरणलाभालाभसुखदुःखादिसमताभावलक्षण समभावं करोति । तद्यथा ।
ગાથા-૩૯ स-या:-[ सः ] ते वात२।। स्वस वेन तरपज्ञानी [ पुराकृतं कर्म ] पूर्व ४२i र्भाने [क्षपयति ] पावे छ भने [ अभिनवं ] नवा भनि। [ प्रवेश न ददाति ] प्रवेश या हेते। नथी | यः ] 2 [ सकलं संगं मुक्तवा] समस्त माह मने सन्यत२ परियडने छीन [ उपशमभावं करोति ] S५शमलावने ७२ छ अर्थात् वितभ२, साम-दाम, सुम-दुः५ महिमा समता२१३५ समभाव ४२ छे.
ભાવાર્થ –તે જ પૂર્વકૃત કર્મોને ખપાવે છે અને નવાં કર્મોને રોકે છે કે જે બાહ્ય-અત્યંતર પરિગ્રહને છોડીને અને સર્વ શાસ્ત્ર ભણીને શાસ્ત્રના ફલભૂત એક (કેવલ ) વીતરાગ પરમાનંદરૂપ સુખરસના આસ્વાદરૂપ સમભાવને કરે છે કહ્યું ५७ छ -“साम्यमेवा दराद्भाव्यं किमन्यैर्ग्रन्थविस्तरैः। प्रक्रियामात्रमेवेदं वाङ्मयं विश्वमस्य हि ॥" (मथ:-मे समझा ०१ माथी मा। योग्य छ, अन्य अयाना विस्ताथी शु? 24! समस्त वाड्मय ( 1) मानी ( सममानी ) प्रजियामात्र १ छे.) 36.
હવે જે સમભાવ કરે છે તેને જ નિશ્ચયથી સમ્યગદર્શન, સમ્યગ્રજ્ઞાન અને સમ્યગુચારિત્ર હોય છે, અન્યને નહિ એમ દર્શાવે છે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org