________________
-होडा २७ ]
अथैवं पञ्चद्रव्याणां स्वरूपं निश्वयेन दुःखकारणं ज्ञात्वा हे जीव निजशुद्धात्मापलम्भलक्षणे मोक्षमार्गे स्थीयत इति निरूपयति
પરમાત્મપ્રકાશઃ
१५३) दुक्ख कारण मुणिवि जिय दव्वहँ एहु सहाउ | होय मोक्aहँ मग्ग लहु गम्मिज्जइ पर-लाउ ॥२७॥
दुःखस्य कारणं मत्वा जीव द्रव्याणां एतत्स्वभावम् । भृत्वा मोक्षस्य मार्गे लघु गम्यते परलोकः ।। २७ ।।
૧૯૧
दुक्खहं कारणु दुःखस्य कारणं मुणिवि मत्वा ज्ञात्वा जिय हे जीव । किं दुःखस्य कारणं ज्ञात्वा दव्वहं एहु सहाउ द्रव्याणामिमं शरीरवाड़मनः प्राणापाननिष्पच्या दिलक्षणं पूर्वोक्तस्वभावम् । एवं पुद्गलादिपञ्चद्रव्यस्वभावं दुःखस्य कारणं ज्ञात्वा । किं क्रियते । होयवि भूत्वा । क । मोक्खहं मग्नि मोक्षस्य मार्गे लहु लघु शीघ्रं पश्चात् गम्मिज्जइ गम्यते । कः कर्मतापन्नः । परलोउ परलोको मोक्ष । इति तथाहि । वीतरागसदानन्दैकस्वभाविकसुखविपरीतस्याकुलत्वोत्पादकस्य दुःखस्य कारणानि पुद्गलादिपञ्चद्रव्याणि ज्ञात्वा हे जीव भेदाभेदरत्नत्रयलक्षणे 'मोक्षस्य मार्गे स्थित्वा परः परमात्मा तस्याव
હવે એ પ્રમાણે નિશ્ચયનયથી પાંચ દ્રવ્યાનું સ્વરૂપ દુઃખનું કારણ જાણીને હું જીવ ! નિજશુદ્ધાત્માની પ્રાપ્તિ જેનું સ્વરૂપ છે એવા મેાક્ષમાર્ગીમાં સ્થિત થા, भउ छे:
Jain Education International
गाथा - २७
अन्वयार्थ :- [ जीव ] डे ल ! [ द्रव्याणां एतत् स्वभावं ] द्रव्योना भन, વચન, કા, શ્વાસેાચ્છ્વાસની નિષ્પત્તિ આદિ સ્વરૂપ આ પૂર્વોક્ત સ્વભાવને પુદ્ગલાદિ द्रव्योना स्वभावने - [ दुःखस्य कारणं ] हुमनु ४२ [ मत्वा | लगी [ मोक्षस्य मार्गे भुत्वा ] मोक्षना भार्गभां स्थित थाने तने परलोकः ] ( उत्1⁄2ष्ट ४३५ ) भोक्षनी [ लघु ] शीघ्र ४ [ गम्यते ] प्राप्ति थाय
સ્વાભા
ભાવાથ :—પુદ્ગલાદિ પાંચ દ્રવ્યાને એક ( કૈવલ ) વીતરાગ સઢાનંદરૂપ વિક સુખથી વિપરીત ખાકુલતાના ઉત્પાદક અને દુ:ખના કારણેા જાણીને મેાક્ષના ભેદાભેદરત્નત્રયસ્વરૂપ માર્ગમાં સ્થિત થઈને પર અર્થાત્ પરમાત્મા તેના અવ
!
१. पाठान्तर: - मोक्षस्य मार्गे मोक्षमार्गे
For Private & Personal Use Only
www.jainelibrary.org