________________
-होडा १८ ]
सहाउ वीतरागपरमानन्दैकरूपसुखामृतरसास्वादेन समरसीभावपरिणतस्वरूपत्वात् परमानन्दस्वभावः । णियमिं शुद्धनिश्वयेन । जोइय हे योगिन् । अप्पु तमित्थंभूतमात्मानं मुणि मन्यस्व जानीहि त्वम् | पुनरपि किविशिष्टं जानीहि । णिच्चु शुद्धद्रव्यार्थिकनयेन टङ्कोत्कीर्णज्ञायकैकस्वभावत्वान्नित्यम् । पुनरपि किंविशिष्टम् । णिरंजणु मिथ्यात्वरागादिरूपाञ्जनरहितत्वान्निरञ्जनम् । पुनश्च कथं मूतमात्मानं जानीहि । भाउ भावं विशिष्टपदार्थम् इति । अत्रैवंगुणविशिष्टः शुद्धात्मैवोपादेय अन्यद्धेयमिति तात्पर्यार्थः ।। १८ ।।
66
अथ
१४५) पुग्गल छव्वहु मुत्तु वढ इयर अमुत्तु वियाणि । धम्माम्मु वि गठियाँ कारण पभणहि णाणि ॥१९॥
પરમાત્મપ્રકાશ:
पुद्गलः षड्विधः मूर्तः वत्स इतराणि अमूर्तानि विजानीहि । धर्माधर्ममपि गतिस्थित्योः कारणं प्रभणन्ति ज्ञानिनः ॥ १९ ॥ पुग्गल इत्यादि पुग्गल पुद्गलद्रव्यं छव्विहु षड्विधम् । तदा चोक्तम्पुढची जलं च छाया चउरिदियविसय कम्मपाउग्गा | कम्मतीदा एवं छन्भेया
छे मेव। तात्पर्यार्थ छे. १८.
हवे दूरी
छे:
રચાયેલ હાવાથી જ્ઞાનમય છે, વીતરાગપરમાનંદ જ જેનુ એક રૂપ છે એવા સુખામૃતના રસાસ્વાદથી જેનુ સ્વરૂપ સમરસીભાવમાં પરિણમ્યું. હાવાથી પરમાનંદસ્વભાવવાળા છે. શુદ્ધદ્રવ્યાકિનયથી એક ( કેવલ ) ટકાકી નાયકસ્વભાવવાળે! હાવાથી નિત્ય છે, મિથ્યાત્વ રાગાદિ અજન રહિત હૈાવાથી નિરજન છે અને એક વિશિષ્ટ પદાર્થ છે.
અહીં આવા ગુણવાળા શુદ્ધ આત્મા
वत्स ! तु [ विजानीहि ] लए गतिनु मने अधर्मद्रव्य स्थितिनुं [ प्रभणन्ति ] उ छे.
१७७
Jain Education International
જ
ગાથા—૧૯
अन्वयार्थः–[ पुद्गलः षड़विधः ] युद्धद्रव्य छ अारनु छे भने [ मूर्त: ] भूर्ति छे, [ इतराणि ] माडीना यांय द्रव्य [ अमूर्तानि ] भूर्त छे सेभ | वत्स ] [ धर्माधर्म अपि गतिस्थित्योः कारणं ] धर्मद्रव्य ( उदासीन ) र छे [ ज्ञानिनः ] सेभ ज्ञानीओ।
ઉપાદેય છે, ખાકીનું બધુંય હૈય
For Private & Personal Use Only
www.jainelibrary.org