________________
-हो। १६ ]
પરમાતમપ્રકાશ
१७3
"हस्ते चिन्तामणियस्य गृहे यस्यसुरद्रुमः । कामधेनुर्धने यस्य तस्य का प्रार्थना परा ॥" ॥ १५ ॥ ____ अथ यै षड्द्रव्यैः सम्यक्त्वविषयभूतै स्त्रिभुवनं भृतं तिष्ठति तानीदृक् जानीहीत्यभिप्राय मनसि संप्रधार्य सूत्र मिदं कथयति१४२) दव्वइ जाणहि ताइ छह तिहुयणु भरियउ जेहिं ।
आइ-विणास-विवज्जियहि णाणिहि पभणियएहि ॥१६॥ द्रव्याणि जानीहि तानि षट् त्रिभुवनं भृतं यः ।
आदिविनाशविवर्जितैः ज्ञानिभिः प्रभणितेः ॥ १६ ॥ दव्वई इत्यादि । दव्वई द्रव्याणि जाणहि त्वं हे प्रभाकरभट्ट ताई तानि परमागमप्रसिद्धानि । कतिसंख्योपेतानि छह षडेव । यैः द्रव्यैः किं कृतम् । तिहुयणु भरियउ त्रिभुवनं भृतम् । जेहिं यैः कर्तभूतैः । पुनरपि किंविशिष्टैः । आइविणासविवज्जयहिं द्रव्यार्थिकनयेनोदिविनाशविवर्जितैः । पुनरपि कथंभूतैः । णाणिहि पभणियएहिं ज्ञानिभिः प्रणितैः कथितैश्चेति । अयमत्राभिप्रायः । एतै, षड् भिव्यनिष्पन्नोऽयं लोको न चान्यः कोऽपि लोकस्य हर्ता कर्ता रक्षको वास्तीति । किं च । यद्यपि षड्द्रव्याणि व्यवहारसम्यक्त्वविषयभूतानि
હવે સમ્યક્ત્વના વિષયભૂત જે છ દ્રવ્ય ત્રણ જગતમાં ભર્યા પડ્યાં છે તેમને એવા જ ( એવા જ સ્વરૂપે ) જાણો, એ અભિપ્રાય મનમાં રાખીને આ गाथा-सूत्र छ:
ગાથા-૧૬ मन्या :-3 प्रभा४२भट्ट ! तु | तानि षद्रव्याणि ] ते मारामप्रसिद्ध छ द्रव्याने [ जानीहि ] only-[यैः । २ छ द्रव्ये। [ त्रिभुवनं भूतं ] Alay सोमा भयो ५७यां छे भने ? छ द्रव्याने [ ज्ञानिभिः ] ज्ञानासामे द्रव्यार्थिनयथी [ आदिविनाशविर्वाजिनः ] माहि-त २डित [ प्रमाणितः ] ४i छे.
ભાવાર્થ – આ લેક આ છ દ્રવ્યોથી બનેલું છે, પણ બીજે કઈ લેકના xता, ती : २६४ नथी.
વળી વ્યવહારસમ્યક્ત્વના વિષયભૂત છ દ્રવ્યો છે તે પણ શુદ્ધનિશ્ચયનયથી શુદ્ધાત્માની અનુભૂતિરૂપ વીતરાગ સમ્યક્ત્વને વિષય તે નિત્યાનંદ જેનો એક સ્વભાવ છે એવો નિજશુદ્ધાત્મ જ છે. ૧૬.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org