________________
યેગીન્દ્વન્દેવવિરચિત
भेदाभेदरत्नत्रयात्मकं मोक्षमार्ग च क्रमेण प्रतिपादयाम्यहं त्वं अथ धर्मार्थकाममोक्षाणां मध्ये सुखकारणत्वान्मोक्ष एवोत्तम मनसि संप्रधार्य सूत्रमिदं प्रतिपादयति
૧૫૪
१२९) धम्मह अत्थ कामहँ वि एयहँ सयलहँ मोक्खु । उत्तमुपभण िणाणि जिय अणे जेण ण सोक्खु ॥ ३ ॥
[ २५० २ होड़ा 3
विति ॥ २ ॥ इति अभिप्रायं
धर्मस्य अर्थस्य कामस्यापि एतेषां सकलानां मोक्षम् ।
उत्तमं प्रभणन्ति ज्ञानिनः जीव अन्येन येन न सौख्यम् ॥ ३ ॥
धम्म इत्यादि । धम्महं धर्मस्य धर्माद्वा अत्यहं अर्थस्य अर्थाद्वा कामहं वि कामस्यापि कामाद्वा एयहं सयलहं एतेषां सकलानां संबन्धित्वेन एतेभ्यो वा सकाशात् मोक्खु मोक्षं उत्तमु पभणहिं उत्तमं विशिष्टं प्रभणन्ति । के कथयन्ति । णाणि ज्ञानिनः । जिय हे जीव । कस्मादुत्तमं प्रभणन्ति मोक्षम् । tort अन्येन धर्मार्थकामादिना जेण येन कारणेन ण सोक्खु नास्ति परमसुखम् । इति । तद्यथा — धर्मशब्देनात्र पुण्यं कथ्यते अर्थशब्देन तु पुण्यफलभूतार्थी राज्यादिविभूतिविशेषः, कामशब्देन तु तस्यैव राज्यस्य मुख्यफलभूतः स्त्रीवस्त्रगंध माल्यादिसंभोगः । एतेभ्यस्त्रिभ्यः सकाशान्मोक्षमुत्तमं कथयन्ति । के ते । वीतराग निर्विकल्प स्वसंवेदनज्ञानिनः । कस्मात् | आकुलत्वोत्पादकेन वीतराग परमानन्द
--
હવે ધર્મ, અર્થ, કામ અને મેાક્ષમાંથી મોક્ષ જ સુખનું કારણ હાવાથી, ઉત્તમ છે એવા અભિપ્રાય મનમાં રાખીને આ સૂત્ર કહે છેઃ-—
गाथा - 3
अन्वयार्थ :- [ ज्ञानिनः ] ज्ञानीओ। [ धर्मस्य अर्थस्य अपि कामस्य एतेषां सकलानां ] धर्म, अर्थ, अने अभ मे समस्त पुरुषार्थ थी [ मोक्ष ] मे भोक्षने | उत्तमं ] उत्तम - विशिष्ट - [ प्रभणन्ति ] उ छे [ येन ] २ रमन्य सेवा धर्म, अर्थ, अम से
[ जीव ] अणुथी [ सौख्यं
! [ अन्येन ] भोक्षथी न] परमसु तु नथी.
Jain Education International
एयना
भावार्थ:-अत्रे ‘ धर्म' शब्दथी पुएय समन्वु, 'अर्थ' शब्दथी ફલરૂપ રાજ્યાદિ વિભૂતિ વિશેષ સ`પદા સમજવી અને ‘કામ’ શબ્દથી તે રાજ્યના મુખ્ય ફલરૂપ શ્રી. વસ્ત્ર, ગંધ, માલા આદિના ભાગ સમજવા. આ ત્રણ કરતાં મેક્ષ ઉત્તમ છે એમ વીતરાગ નિર્વિકલ્પ સ્વસ વેઇનવાળા જ્ઞાનીઓ કહે છે. કારણ કે
For Private & Personal Use Only
www.jainelibrary.org