________________
૧૫૨
[अ० २ हाहा -
યોગીન્દુદેવવિરચિત द्वितीय-महाधिकारः ।
अत ऊर्ध्वं स्थलसंख्याबहिर्भूतान् प्रक्षेपकान् विहाय चतुर्दशाधिकशतद्वयप्रमितैर्दोहकसूत्रैर्मोक्षमोक्षफलमोक्षमार्गप्रतिपादनमुख्यत्वेन द्वितीयमहाधिकारः प्रारभ्यते । तत्रादौ सूत्रदशकपर्यन्तं मोक्षमुख्यतया व्याख्यानं करोति । तद्यथा१२७) सिरिगुरु अक्खहि मोक्खु महु मोक्खहँ कारणु तत्थु ।
मोक्खहँ केरउ अण्णु फलु जे जाणउँ परमत्थु ॥ १ ॥ श्रीगुरो आख्याहि मोक्षं मम मोक्षस्य कारणं तथ्यम् ।
मोक्षस्य संबन्धि अन्यत् फलं येन जानामि परमार्थम् ।। १ ।। सिरिगुरु इत्यादि । सिरिगुरु हे श्रीगुरो योगीन्द्रदेव अक्खहि कथय मोक्खु मोक्षं महु मम, न केवलं मोक्षं मोक्खहं कारणु मोक्षस्य कारणम् । कथंभूतम् । तत्थु तथ्यम् मोक्खहं केरउ मोक्षस्य संबन्धि अण्णु अन्यत् ।
દ્વિતીય મહાધિકાર
ત્યાર પછી સ્થલ સંખ્યાથી બહિર્ભત ( પ્રકરણની સંખ્યાથી બહાર ) પ્રક્ષેપકને છોડીને બસે ચોદ દેહકસૂત્રોથી મેક્ષ, મેક્ષફલ અને મોક્ષમાર્ગના કથનની મુખતાથી બીજે મહાધિકાર શરૂ કરવામાં આવે છે –
તેમાં પણ પહેલાં, દસ હકસૂત્રો સુધી મેક્ષની મુખ્યતાથી વ્યાખ્યાન કરે છે. ते । प्रमाणे :
ગાથા–૧ स-याथ-[ श्रीगुरो ] है श्री गुरु योगीन्द्रदेव ! मा [ मम । मन [ तथ्यं ] तथ्य ( सत्यार्थ', यथार्थ ) [ मेाक्षं ] भाक्ष, तेभ [ मोक्षस्य कारणं ] भक्षनु ४।२९५ [ अन्यत् ] भने 4जी [ मोक्षस्य संबंधि फलं ] भाक्षनु ३८ [ आख्याहि ] ४५। ४शन ४।-[ येन ] थी- Y व्यायानने Mशुपाथी- [ परमार्थ ] ५२मा ने | जानामि ] only.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org