SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ - घोडा १२१ ] પરમાત્મપ્રકાશ रागेन रञ्जिते हृदये देवः न दृश्यते शान्तः । दर्पणे मलिने बिम्बं यथा पतत् जानीहि निर्भ्रान्तम् ॥ १२० ।। राएं इत्यादि । राएं रंगिए हियवडए रागेन रञ्जिते हृदये देउ ण दीसह देवो न दृश्यते । किंविशिष्टः संतु शान्तो रागादिरहितः । दृष्टान्तमाह । दप्पणि महलए दर्पणे मलिने बिंबु जिम बिम्बं यथा एहउ एतत् जागि जानीहि हे प्रभाकरभट्ट णिभंतु निर्भ्रान्तं यथा भवतीति । अयमत्राभिप्रायः । यथा मेघपटलप्रच्छादितो विद्यमानोऽपि सहस्रकरो न दृश्यते तथा केवलज्ञानकिरणैर्लोकालोकप्रकाशकोsपि कामक्रोधादिविकल्पमेघप्रच्छादितः सन् देहमध्ये शक्तिरूपेण विद्यमानोऽपि निजशुद्धात्मा दिनकरो न दृश्यते इति ॥ १२० ॥ अथानन्तरं विषयासक्तानां परमात्मा न दृश्यत इति दर्शयति१२२ ) जसु हरिणच्छी हियवडए तसु गवि वंभु वियारि । ऐकहि केम समति वढ बे खंडा पडियारि ॥१२१॥ ૧૪૫ यस्य हरिणाक्षी हृदये तस्य नैव ब्रह्म विचारय । एकस्मिन् कथं समायातौ वत्स द्वौ खंडौ प्रत्याकारे ( ? ) || १२१ ॥ जसु इत्यादि । जसु यस्य पुरुषस्य हरिणच्छि हरिणाक्षी स्त्री हियवडए अन्वयार्थ:-[ रागेन रंजिसे ] [ शांतः ] शांत - राजाहि रहित - [ देव: ] [ यथा ] नेवी रीते [ मलिने दर्पणे] આ વાત हे प्रलापुर नथी [ एतत् [ जानीहि ] भए. Jain Education International ગાથા—૧૨૦ रागथी रति ( भसिन ) [ हृदये ] हृध्यमां आत्महेव [ न दृश्यते] हेमात नथी, भविन हर्षशुभां [ बिंब | प्रतिमिम द्वेषातु लट्ट ! तु [ निर्भ्रान्तिम् ] सहेड रहित ભાવાઃ—જેવી રીતે મેઘપટલથી આચ્છાદિત થયા થકા, ( સહસ્ર કિરણાથી ) શોભિત સૂર્ય વિદ્યમાન હેાવા છતાં પણ, દેખાતા તેવી રીતે કામક્રેાધાદિ વિકલ્પરૂપ વાદળાંથી આચ્છાદિત થયા થકા, કેવલજ્ઞાનરૂપ કિરણેાથી લેાકાલાકના પ્રકાશક નિજશુદ્ધાત્મારૂપ સૂર્ય શરીરમાં શક્તિરૂપે વિદ્યમાન હેાવા છતાં પણ, દેખાતા નથી. ૧૨૦. ત્યાર પછી ' વિષયાસક્ત ’ જીવાને ( જેએ વિષયામાં · આસક્ત છે તેમને ) પરમાત્મા દેખાતા નથી એમ દર્શાવે છે: ૧૯ For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy