________________
૧૪૬
યેગીન્દ્રદેવવિરચિત
[हे१२१
हृदये वसतीति क्रियाध्याहारः, तसु तस्य गवि नैवास्ति । कोऽसौ । बंभु ब्रह्मशब्दवाच्यो निजपरमात्मा वियारी एवं विचारय त्वं हे प्रभाकरभट्ट । अत्रार्थे दृष्टान्तमाह । एक्कहिं केम एकस्मिन् कथं समंति सम्यग्मिमाते सम्यगवकाशं कथं लभेते वढ बत बे खंडा द्वो खड्गी असी । क्वाधिकरणभूते । पडियारी प्रतिकारे ( ? ) कोशशब्दवाच्ये इति । तथाहि । वीतरागनिर्विकल्पपरमसमाधिसंजातानाकुलत्वलक्षणपरमानन्दसुखामृतप्रतिबन्धकैराकुलत्वोत्पादकैः स्त्रीरूपावलोकनचिन्तादिसमुत्पन्नहावभावविभ्रमविलास विकल्पजालैर्मूच्छिते वासिते रञ्जिते परिणते चित्ते त्वेकस्मिन् प्रतिहारे ( ? ) खड्गद्वयवत्परमब्रह्मशब्दवाच्य निजशुद्धात्मा कथमवकाशं लभते न कथमपीति भावार्थः । हावभावविभ्रमविलासलक्षणं कथ्यते । " हावो मुख विकारः स्याद्भावश्चित्तोत्थ उच्यते । विलासो नेत्रजो ज्ञेयो विभ्रमो भ्रयुगान्तयोः ॥" ॥ १२१ ।।
ગાથા-૧૨૧ मन्वयाथ:-[ यस्य ] २ पुरुषना [ हृदये ] यम [ हरिणाक्षी ] (३२९ २वी सुंदर नयनवी ) स्त्री से छे [ तस्य ] तेरे [ ब्रह्म ] 'ब्रह्म' शvथी 4॥२य सेवा नि०५२मात्मान। | नैव | २१४१॥ भगत। नथी, मेम के प्रमा४२म ! तु [विचारय ] विया२ ४२. तेनी पुष्टि भाटे दृष्टांत आपामा माये छ.
[बत् ] अरे ! [ एकस्मिन् प्रतिहारे ] मे १ न्यानमा [ द्वौ खड्गौ ] मे तनपा२ [ कथं ] शी रीते [ समायातौ ] समाय ?
ભાવાર્થ-વીતરાગ નિર્વિકલ્પ પરમ સમાધિથી ઉત્પન્ન, અનાકુલતા જેનું લક્ષણ છે એવા પરમાનંદરૂપ જે સુખામૃતની પ્રતિબંધક, આકુલતાની ઉત્પાદક એવી સ્ત્રીરૂપને દેખવાની અભિલાષાથી ઉત્પન્ન થાવ, ભાવ, વિભ્રમ, વિલાસના વિકલ્પજાલથી મૂછિત–વાસિત–જિત-પરિણત-ચિત્તમાં, એક મ્યાનમાં બે તલવાર ન સમાય તેની જેમ, “બ્રહ્મ” શબ્દથી વાચ્ય એ નિજશુદ્ધાત્મા કેવી રીતે અવકાશ મેળવે? ( अर्थात् न भेजवे.)
डाप, माप, विभ, विसासनु २१३५ ४ छ.
"हायो मुखविकारः स्याद्भावश्चित्तोत्थ उच्यते । विलासो नेत्रजो ज्ञेयो विभ्रमो भ्रयुगान्तयोः ॥” (अथ:-भुविधा२ ते डाव छ, यित्तविडार ते मा छ, नेत्रना विधा२ તે વિલાસ છે, બંને ભમ્મરના છેડાને વિકાર તે વિભ્રમ છે.) ૧૨૧.
હવે રાગાદિ રહિત નિજમનમાં પરમાત્મા વસે છે એમ દર્શાવે છે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,