SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ -हाड११८] પરમાત્મપ્રકાશ ૧૪૩ ११९) अप्पा-दंसणि जिणवरहँ जं सुह होइ अणंतु । तं सुहु लहइ विराउ जिउ जाणतउ सिउ संतु ।। ११८ ॥ आत्मदर्शने जिनवराणां यत् सुखं भवति अनन्तम् । तत् सुखं लभते विरागः जीवः जानन् शिवं शान्तम् ॥ ११८ ।। अप्पा इत्यादि । अप्पादंसणि निजशुद्धात्मदर्शने जिणवरहं छद्मस्थावस्थायां जिनवराणां जं सुहु होइ अणंतु यत्सुखं भवत्यनन्तं तं सुहु तत्पूर्वोक्तसुखं लहइ लभते । कोऽसौ । विराउ जिउ वीतरागभावनापरिणतो जीवः किं कुर्वन् सन् । जाणतउ जानन्ननुभवन् सन् । कम् । सिउ शिवशब्दवाच्यं निजशुद्धात्मस्वभावम् । कथंभूतम् । संतु शान्तं रागादिविभावरहितमिति । अयमत्र भावार्थः । दीक्षाकाले शिवशब्दवाच्यस्वशुद्धात्मानुभवने यत्सुखं भवति जिनवराणां वीतरागनिर्विकल्पसमाधिरतो जीवस्तत्सुखं लभत इति ॥ ११८ ॥ अथ कामक्रोधादिपरिहारेण शिवशब्दवाच्यः परमात्मा दृश्यत इत्यभिप्रायं मनसि संप्रधार्य सूत्रमिदं कथयन्ति१२०) जोइय णिय-मणि णिम्मलए पर दीसइ सिउ संतु । अंबरि णिम्मलि घण-रहिए भाणु जि जेम फुरंतु ॥ ११९॥ ગાથા–૧૧૮ स-या:-[ आत्मदर्शने ] निशुद्धात्मानी शानभा [ जिनवराणां ] छAथावस्थामां-मुनि-अवस्थामां-निशेन । यत् अनंत सुखं ] 2 अनात सुम | भवति ] थाय छ [ ततसुखं ] ते सुम । विराग जीवः | पीत भावनामा परिणभेतो ०१ ( भुनि२।०४ ) [ शांत ] शांत-२॥दि विमा २डित-मने | शिवं ] 'शिव' श७४थी पाय सेवा निशुद्धात्म स्वमायने [ जानत | त। ५।मनुभवतो थ/- [ लभते ] पामे छे. ભાવાર્થ-દીક્ષા સમયે “ શિવ ” શબ્દથી વાચ્ય એવા સ્વશુદ્ધાત્માના અનુભવમાં જિનવરોને જે સુખ થાય છે તે સુખ વીતરાગ નિર્વિકલ્પ સમાધિમાં રત જીવ (वि२४त मुनि ) पामे छे. ११८. હવે કામધાદિના પરિવાર વડે “ શિવ” શબ્દથી વાચ્ય એવા પરમાત્મા દેખાય છે, એ અભિપ્રાય મનમાં રાખીને આ ગાથાસૂત્ર કહે છે – १ ५४ान्तर:- कथयन्ति-प्रतिपादयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy