________________
૧૪૦
ચેાગીન્નુદેવવિરચિત
मुक्त्वा सकलां चिन्तां जीव निश्चिन्तः भूत्वा । चित्तं निवेशय परमपदे देवं निरञ्जनं पश्य ।। ११५ ।।
लिवि इत्यादि । मेल्लिवि मुक्त्वा सयल समस्तं अवक्खडी देशभाषया चिन्तां जिय हे जीव णिचिंतउ होइ निश्चिन्तो भूत्वा । किं कुरु । चित्तु णिवेसहि चित्तं निवेशय धारय । क्व । परमपए निजपरमात्मपदे | पश्चात् किं कुरु । देउ णिरंजणु जोड़ देवं निरञ्जनं पश्येति । तद्यथा । हे जीव दृष्टश्रुतानुभूतभोगाकांक्षास्वरूपापध्यानादि समस्तचिन्ताजालं मुक्त्वा निश्चिन्तो भूत्वा चित्तं परमात्मस्वरूपे स्थिरं कुरु, तदनन्तरं भावकर्मद्रव्यकर्मनो कर्माञ्जनरहितं देवं परमाराध्यं निजशुद्धात्मानं ध्यायेति भावार्थः । अपध्यानलक्षणं कथ्यते - " बन्धवधच्छेदादे द्वेषाद्रागाच्च परकलत्रादेः । आध्यानमपध्यानं शासति जिनशासने
17
विशदाः ॥ ॥ ११५ ॥
[ होडा १०२
अथ शिवशब्दवाच्ये निजशुद्धात्मनि ध्याते यत्सुखं भवति तत्सूत्रत्रयेण प्रतिपादयति
ગાથા–૧૧૫
अन्वयार्थ :- [ जीव ]
४१ ! [ सकलां चिंतां ] अधी चिंता छोडीने [ निश्चिन्तः भूत्वा ] निश्चित बहने तु [ चित्तं ] तारा सित्तने [ परमपदे ] परमहम [ निवेशय ] धारी राम ( सगाड ) अने [ निरंजनं देवं पश्य ] निरंनन દેવને દેખ.
ભાવાથ:—હે જીવ! દેખેલા, સાંભળેલા અને અનુભવેલા ભાગની આકાંક્ષાસ્વરૂપ અપધ્યાનાદિ સમસ્ત ચિંતાજાલને છેડીને, નિશ્ચિત થઈને ચિત્તને પરમાત્મસ્વરૂપમાં સ્થિર કર અને ભાવક, દ્રવ્યક, અને નાકરૂપ અજન રહિત પરમ આરાધ્ય એવા દેવ જે નિજ શુદ્ધાત્મા તેનુ ધ્યાન કર.
अयध्याननु स्व३५ उडे छेः " बन्धवधच्छेदादेद्वेषाद्रागाच्च परकलत्रादेः । आर्तध्यानमपध्यानं शासति जिनशासने विशदाः || ” ( श्री रत्नश्रीवाया गया ७८ ) ( અર્થ :-દ્વેષભાવથી પરનાં વધખધનછંદનાદિનું ચિંત્વન કરવું અને રાગભાવથી પરસ્ત્રીઆદિનુ' ચિંતવન કરવુ તેને જિનશાસનમાં વિચક્ષણ પુરુષા ( જ્ઞાતા પુરુષા ) तध्यान उडे छे. ११५.
Jain Education International
"
હવે શિવ' શબ્દથી વાચ્ય એવા નિજશુદ્ધાત્માનુ' ધ્યાન કરતાં, જે સુખ થાય છે તેનુ કથન ત્રણ ગાથાસૂત્રેાથી કરે છેઃ——
For Private & Personal Use Only
www.jainelibrary.org