SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ચેાગીન્નુદેવવિરચિત [ होडी ११४ ११४) जं णियदव्वह भिण्णु जडु तं परदिव्वु वियाणि । पुग्गलु धमाधम्मु णहु कालु वि पंचमु जाणि ॥ ११३ ॥ यत् निजद्रव्याद् भिन्नं जडं तत परद्रव्यं जानीहि । पुद्गलः धर्माधर्मः नमः कालं अपि पञ्चमं जानीहि || ११३ || ૧૩૮ जमित्यादि । पदखण्डनारूपेण व्याख्यानं क्रियते । जं यत् णियदव्वहं निजद्रव्यात् भिण्णु भिन्नं पृथग्भूतं जड जडं तं तत् परदव्वु वियाणि परद्रव्यं जानीहि । तच्च किम् । पुग्गलु धम्माधम्मु णहु पुद्गलधर्माधर्मनभोरूपं कालु वि कालमपि पंचमु जाणि पञ्चमं जानीहीति । अनन्तचतुष्टयस्वरूपान्निजद्रव्याद्वाह्यं भावकर्मद्रव्यकर्मनो कर्मरूपं जीवसंबद्धं शेषं पुद्गलादिपञ्चभेदं यत्सर्वं तद्वेयमिति ॥ ११३ ॥ अथ वीतरागनिर्विकल्पसमाधिरन्तर्मुहूर्तेनापि कर्मजालं दहतीति ध्यानसामर्थ्यं दर्शयति ११५) जड़ णिविस विकु वि करइ परमप्पड़ अणुराउ | अग्ग-कणी जिम कट्ट - गिरि उहइ असेसु वि पाउ ॥ ११४ ॥ यदि निमिषार्धमपि कोऽपि करोति परमात्मनि अनुरागम् | अग्निकणिका यथा काष्ठगिरिं दहति अशेषमपि पापम् ॥ ११४ ॥ ગાથા-૧૧૩ अन्वयार्थ:-[ यत ] 7 [ निजद्रव्यात् ] निनद्रव्यथी - आत्मपदार्थ थी[ भिन्नं | हो जर्ड ] पार्थ छे [ तत् । तेने तु [ एन्द्रव्यं जानीहि ] परद्रव्य भए भने ते परद्रव्य [ पुद्गलः धर्माधर्मः नभः कालं अपि पंचमं जानीहि ] પુદ્ગલદ્રવ્ય, ધદ્રવ્ય, અધર્મદ્રવ્ય, આકાશદ્રવ્ય, કાલદ્રવ્ય એ પ્રમાણે પાંચ જાણુ. भावार्थ:-अन'तयतुष्टस्व३५ निन्द्रव्यथी माह्य ( लिन्न ), भावर्म, द्रव्यर्भ, અને નાક રૂપ જીવના સંબંધવાળું અને બાકીનું પુદ્ગલાદિ પાંચ ભેદવાળું જે કાંઇ છે તે मधु डेय छे. ११३. હવે વીતરાગ નિર્વિકલ્પ સમાધિ અન્તર્મુહમાં જ કજાલને બાળી નાખે છે એવુ' ધ્યાનનુ' સામર્થ્ય છે એમ દર્શાવે છેઃ—— ગાથા—૧૧૪ अन्वयार्थ :- [ यदि ] ले [ कः अपि ] ६ [ निवार्धम् अपि | अर्धा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy