________________
ચેાગીન્દ્વન્દેવવિરચિત
[ डाडा ११० -
जोइज दृश्यते तिं तेन पुरुषेण तेन कारणेन वा । कोऽसौ दृश्यते । बंधु परु ब्रह्मशब्दवाच्यः शुद्धात्मा । कथंभूतः । परः उत्कृष्टः । अथवा पर इति पाठे नियमेन । न केवलं दृश्यते जाणिजः ज्ञायते तेन पुरुषेण तेन कारणेन वा सोइ स एव शुद्धात्मा । केन कारणेन । बंभु मुणेविणु जेण लहु येन पुरुषेण येन कारणेन वा ब्रह्मशब्दवाच्य निर्दोषिपरमात्मानं मत्वा ज्ञात्वा पश्चात् गम्मिज्जइ परलोइ तेनैव पूर्वोक्तेन ब्रह्मस्वरुपपरिज्ञानपुरुषेण तेनैव कारणेन व गम्यते । क्व । परलोके परलोकशब्दवाच्ये परमात्मतत्वे । किं च । योऽसौ शुद्ध निश्चयनयेन शक्तिरूपेण केवलज्ञानदर्शनस्वभावः परमात्मा स सर्वेषां सूक्ष्मैकेन्द्रियादिजीवानां शरीरे पृथक् पृथग्रूपेण तिष्ठति स एव परमब्रह्मा स एव परमविष्णुः स एव परमशिवः इति, व्यक्तिरूपेण पुनर्भगवान नैव मुक्तिगत सिद्धात्मा वा परमब्रह्मा विष्णुः शिवो वा भण्यते । तेन नान्यः कोऽपि परिकल्पितः जगद्वयापी तथैवेको परमब्रह्मा विष्णुः शिवो वास्तीति । अयमत्रार्थः । यत्रासौ मुक्तात्मा लोकाग्रे तिष्ठति स एव ब्रह्मलोकः स एव विष्णुलोकः स एव शिवलोको नान्यः कोऽपीति भावार्थः ॥ १०९ ॥ अथ -
૧૩૪
१११) मुणि वर - विंदहँ हरि-हरहं जो मणि णिवसर देउ परहँ जि परतरु णाणमउ सो वुच्चर पर लोउ ॥११०॥
मुनिवरवृन्दानां हरिहराणां यः मनसि निवसति देवः । परस्माद् अपि परतरः ज्ञानमयः स उच्यते परलोकः ॥ ११० ॥
[ ज्ञायते ] भषाय छे.
ભાવાર્થ:—શુદ્ધનિશ્ચયનયથી શક્તિરૂપે કેવલજ્ઞાનદનસ્વભાવવાળા જે પરમાત્મા છે તે, સર્વ સૂક્ષ્મ એકેન્દ્રિયાદિ જીવાના શરીરમાં પૃથક્ પૃથરૂપે રહે છે તે જ પરમબ્રહ્મા છે તે જ પરમ વિષ્ણુ છે અને તે જ પરમિશવ છે, અને વ્યક્તિરૂપે ભગવાન અહુત જ અથવા મુક્તિગત સિદ્ધાત્મા જ પરમબ્રહ્મા છે, વિષ્ણુ છે, શિવ છે, તેનાથી બીજો કાઈ કલ્પિત જગદ્રવ્યાપી તેમ જ એક પરબ્રહ્મ, વિષ્ણુ, શિવ નથી. અગ્રભાગમાં બિરાજે છે તે छे, जीले अर्थ पशु नहि,
અહીં આ અર્થ છે કે મુક્તાત્મા જે લેાકના ४ ब्रह्मसोङ छे, ते विष्णुसोउ छे, ते ४ शिवसोउ એવા ભાવાર્થ છે. ૧૦૯
હવે પરમાત્મા પરલેાક છે એમ કહે છે:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org