________________
-हो। १०८]
પરમાત્મપ્રકાશ
१33
निजात्मना करणभूतेन । कथंभूतो निजात्मा । णाणिउ ज्ञानी ज्ञानलक्षणः तमित्थंभूतमात्मानं जा ण मुणेहि यावत्कालं न जानासि ता अण्णाणिं णाणमउं तावत्कालमज्ञानेन मिथ्यात्वरागादिविकल्पजालेन ज्ञानमयम् । किं पर बंभु लहेहि कि परमुत्कृष्टं ब्रह्मस्वभावं लभसे किं तु नैवेति । तद्यथा । यावत्कालमात्मा कर्ता आत्मानं कर्मतापन्नम् आत्मना करणभूतेन आत्मने निमितं आत्मनः सकाशात् आत्मनि स्थितं समस्तरागादिविकल्पजालं मुक्त्वा न जानासि तावत्कालं परमब्रह्मशब्दवाच्यं निर्दोषिपरमात्मानं किं लभसे नैवेति भावार्थः ॥ १०८ ॥ इति सूत्रचतुष्टयेनान्तरस्थले ज्ञानव्याख्यानं गतम् । ___अथानन्तरं सूत्रचतुष्टयेनान्तरस्थले परलोकशब्दव्युत्पत्त्या परलोकशब्दवाच्यं परमात्मानं कथयति११०) जोइज्जइ ति बंभु परु जाणिज्जइ ति सोइ ।
वंभु मुणेविणु जेण लहु गम्मिज्जइ परलोइ ॥ १०९॥ दृश्यते तेन ब्रह्मा परः ज्ञायते तेन स एव ।
ब्रह्म मत्वा येन लघु गम्यते परलोके ।। १०१ ।। જાણતા નથી ત્યાં સુધી “પરબ્રહ્મ” શબ્દથી વાચ્ય એવા નિર્દોષ પરમાત્માને શું પામી श? न पाभी श. १०८.
એ રીતે પ્રથમ મહાસ્થલમાં ચાર દોહક સૂત્રોથી અન્ડરસ્થલમાં જ્ઞાનનું વ્યાખ્યાન સમાપ્ત થયું.
ત્યાર પછી અન્ડરસ્થલમાં ચાર ગાથા સૂત્રોથી પરલેક શબ્દની વ્યુત્પત્તિ અનુસાર પરલોક શબ્દથી વાય પરમાત્માનું કથન કરે છે –
ગાથા–૧૦૯ मन्वयाथ:-[ येन ] 2 ४२ मथवा पुरुष 43 [ब्रह्म मत्वा ] ब्रह्म શબ્દથી વાગ્યે નિર્દોષ પરમાત્માને જાણીને તે જ બ્રહ્મસ્વરૂપના જાણનાર પુરુષ વડે Aथा ते ॥ ४॥२ [ परलोके ] ' ५२।४' २०४थी पथ्य सेवा ५२मात्मतत्वमा [ लघु | N५ (शुद्ध मामा ) [ गम्यते ] प्राप्त थाय छ [ तेन ] ते पुरुष 43 Aथवा ते ४ ४२ [ परः ] उत्कृष्ट [ ब्रह्मा ] ' ब्रह्म' Av४थी वाथ्य सेवा शुद्ध मात्मा [ दृश्यते ) हेपाय छ 424! 'पर' मेवा ५४न। प्रमाणे 'ब्रह्म २७४थी વાચ્ચ એવો શુદ્ધ આત્મા નિયમથી દેખાય છે, માત્ર દેખાય છે એટલું જ નહિ ५५ [ सेन ] ते पुरुष 43 अथवा ते ४ ४२ [ सः एव ] ते ४ शुद्ध मामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org