SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ૧૩૨ યોગીન્દુ દેવવિરચિત [ हाडा १०८ - साक्षान्मोक्षकारणं तद्रूपो योऽसौ परमात्मा तमात्मानं वीतरागनिर्विकल्पस्वसंवेदनज्ञानगुणेन विना दुर्धरानुष्ठानं कुर्वाणाअपि बहवोऽपि न लभन्ते यतः कारणात् । तथा चोक्तं समयसारे-" णाणगुणेहिं विहीणा एदं तु पदं बहू वि ण लहंति । तं गिण्ह णियदमेदं जइ इच्छसि दुक्खपरिमोक्वं ॥" । अत्र धर्मार्थकामादिसर्वपरद्रव्येच्छां योऽसौ मुश्चति स्वशुद्धात्मसुखामृते तृप्तो भवति स एव नि:परिग्रहो भण्यते स एवात्मानं जानातीति भावार्थः । उक्तं च"अपरिग्गहो अणिच्छो भणिदो णाणी य णिच्छदे धम्मं । अपरिग्गहो दु धम्मस्स जाणगो तेण सो होदि ॥" ॥ १०७ ॥ अथ१०९) णाणिय णाणिउ णाणिएण णाणिउँ जा ण मुणेहि । ता अण्णाणिं णाणमउँ कि पर बंभु लहेहि ॥ १०८॥ ज्ञानिन् ज्ञानी ज्ञानिना ज्ञानिनं यावत न मन्यस्व । तावद् अज्ञानेन ज्ञानमयं किं परं ब्रह्म लभसे ॥ १०८ ।। णाणिय हे ज्ञानिन् णाणिउ ज्ञानी निजात्मा णाणिएण ज्ञानिना અહીં ધર્મ, અર્થ, કામાદિ સર્વ પદ્રવ્યની ઈચ્છાને જે છોડે છે અને સ્વશુદ્ધાત્મસુખામૃતમાં તૃપ્ત થાય છે તે જ નિ:પરિગ્રહી કહેવામાં આવે છે, તે જ પોતાના આત્માને ond छ, मेवे। मापाथ छे. (श्री. समयसा२ ॥१॥ २१०मा) प्रयु ५५५ छ -“अपरिग्गहो अणिच्छो भणिदो णाणि य णिच्छदे धम्मं । अपरिग्गहो दु धम्मम्स जाणगो तेण सो होदि ॥ (अर्थ:--मनि२७४ने अपरियडी यो छ भने ज्ञानी धने ( १९यने ) २छते नथी, तथा ते धर्मनि। परियाडी नथी, (धर्मनी) शाय४ ४ . ) १०७. હવે જ્ઞાનથી જ પરબ્રહ્મની પ્રાપ્તિ થાય છે એમ કહે છે ગાથા–૧૦૮ मन्या :-[ ज्ञानिन् ] ॐ ज्ञानी! [ ज्ञानी ] शान-१३५ नि !! [ ज्ञानिना ] ४२४भूत नि. २ मा 43 [ ज्ञानिनं ] ज्ञान-१३५ मेव। मामाने [ यावत् न जानासि ] न्यi सुधी ते नथी [ तावत् ] त्यो सुधा [ अज्ञानेन] अज्ञान 43 मिथ्या १२॥२॥हि वि४८५०६१3 [ ज्ञानमयं ] शानभय [ परं ब्रह्म ] cष्ट ब्रह्मस्वमापने [किं लभसे ] शु पाभी श १ ४ी ५ न पाभी श. ભાવાર્થ-જ્યાં સુધી કર્તારૂપ આત્મા કર્મરૂપ આત્માને, કરણરૂપ આત્માવડે, આત્માને માટે, આત્માથી, આત્મામાં સ્થિત થઈને સમસ્ત રાગાદિ વિકલ્પજાલને છોડીને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy