SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ -हो। १०७] પરમાત્મપ્રકાશ ૧૩૧ कामान् त्यक्त्वा वीतरागस्वसंवेदनलक्षणे शुद्धात्मानुभूतिज्ञाने स्थित्वात्मानं जानीहीति भावार्थः ॥ १०६ ॥ १०८) अप्पा णाणहँ गम्मु पर णाणु वियाणइ जेण । तिण्णि वि मिल्लिवि जाणि तुहुँ अप्पाणाणे तेण ॥१०७॥ आत्मा ज्ञानस्य गम्यः परः ज्ञानं विजानाति येन । त्रीण्यपि मुक्त्वा जानीहि त्वं आत्मानं ज्ञानेन तेन ॥ १०७ ।। अप्पा णाणहं गम्मु पर आत्मा ज्ञानस्य गम्यो विषयः परः । कोऽर्थः । नियमेन । कस्मात् । णाणु वियाणइ जेण ज्ञानं कर्तृ विजानात्यात्मानं येन कारणेन अतः कारणात् तिणि वि मिल्लिवि जाणि तुहं त्रीण्यपि मुक्त्वा जानीहि त्वं हे प्रभाकरभट्ट, अप्पा णाणे तेण । कं जानीहि । आत्मानम् । केन । ज्ञानेन तेन कारणेनेति । तथाहि । निजशुद्धात्मा ज्ञानस्यैव गम्यः । कस्मादिति चेत् । मतिज्ञानादिकपञ्चविकल्परहितं यत्परमपदं परमात्मशब्दवाच्यं હવે આત્માનું સ્વરૂપ દર્શાવે છે – ગાથા–૧૦૭ मन्वयार्थ:-[ आत्मा ] मात्मा [ परः ] नियमयी [ ज्ञानस्य गम्यः ] ज्ञानने गोयर छ. ( ज्ञान विषय छ ). [ येन ] ४२ [ ज्ञानं ] ज्ञान ४ [ विजानाति ] सामान on छ. [ तेन ] तेथी के प्रभा४२म ! [ त्वं ] तु । श्रीणि अपि मुक्त्वा ] धर्म, अर्थ मने म कसे वायने छोडीन [ज्ञानेन ] ज्ञान 43 [ आत्मानं | मामाने [ विजानीहि ] on]. ભાવાર્થ –નિજ શુદ્ધાત્મા જ્ઞાનને જ ગમ્ય છે, કારણ કે મતિજ્ઞાનાદિ પાંચ ભેદ રહિત “પરમાત્મ” શબ્દથી વાચ્ય જે પરમપદ સાક્ષાત્ મોક્ષનું કારણ છે, તદ્રુપ જે પરમાત્મા છે તે આત્માને વીતરાગ નિર્વિકલ્પ સ્વસંવેદનરૂપ જ્ઞાનગુણ વિના દુર્ધર અનુષ્ઠાન કરવા છતાં પણ ઘણું પુરુ પામતા નથી. શ્રી સમયસાર (गाथा २०५ ) मा ४यु ५५ छ । “णाणगुणेहिं विहीणा एवं तु पदं बहुवि ण लहंति । तं गिण्ह णियद मेदं जदि इच्छसि कम्मपरिमोक्खं ॥ (मथ:--ज्ञानगुथ्था २डित घणाय । (घ! પ્રકારનાં કર્મ કરવા છતાં, આ જ્ઞાનસ્વરૂપ પદને પામતા નથી, માટે હે ભવ્ય ! જે તું કર્મથી સર્વથા મુક્ત થવા ઈચ્છતો હા આ નિયત એવા આને (જ્ઞાનને ) अ५ ४२.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy