________________
૧૨૮ યેગીન્દુદેવવિરચિત
[हो। १०४१०५) णोणु पयासहि परमु महु कि अण्णे बहुएण ।
जेण णियप्पा जाणियइ सामिय एक-खणेण ॥ १०४ ॥ ज्ञान प्रकाशय परमं मम किं अन्येन बहुना ।
येन निजात्मा ज्ञायते स्वामिन् एकक्षणेन ॥ १०४ ॥ णाणु पयासहि परमु महु ज्ञानं प्रकाशय परमं मम। किं अण्णे बहुएण किमन्येन ज्ञानरहितेन बहुना। जेण णियप्पा जाणियई येन ज्ञानेन निजात्मा ज्ञायते, सामिय एक्कखणेण हे स्वामिन् नियतकालेनैकक्षणेनेति । तथाहि । प्रभाकरभट्टः पृच्छति । किं पृच्छति । हे भगवन् येन वीतरागस्वसंवेदनज्ञानेन क्षणमात्रेणैव शुद्धबुद्धकस्वभावो निजात्मा ज्ञायते तदेव ज्ञानं कथय किमन्येन रागादिप्रवर्धकेन विकल्पजालेनेति । अत्र येनैव ज्ञानेन मिथ्यात्वरागादि विकल्परहितेन निजशुद्धात्मसंवित्तिरूपेणान्तर्मुहूर्तेनैव परमात्मस्वरूपं ज्ञायते तदेवोपादेयमिति तात्पर्यार्थः ॥ १०४ ॥
अत उर्ध्व सूत्रचतुष्टयेन ज्ञानस्वरूपं प्रकाशयति१०६) अप्पा णाणु मुणेहि तुहुँ जो जोणइ अप्पाणु ।
जीव-पएसहिं तित्तिडउ णाणे गयण-पवाणु ॥१०५||
ગાથા-૧૦૪ साथ:-[ स्वामिन ] स्वामी ! [ येन ] 2 शान 43 | एक क्षणेन ] नियत सभा-क्षपा२मi, [ निजात्मा ] नि यात्म [ ज्ञायते । य छ [ परमं ज्ञानं ] ते ५२म ज्ञान [ मम ] भने [प्रकाशय ] प्राशी, [ अन्ये बहुना किं ] ज्ञान सिवायना અન્ય અનેક વિકલ્પ જાલેથી મને શું પ્રયોજન છે?
ભાવાર્થ -પ્રભાકરભટ્ટ શ્રીગીન્દ્રદેવને પૂછે છે કે હે ભગવાન ! વીતરાગસ્વસંવેદનરૂપ જ્ઞાનથી ક્ષણમાત્રમાંજ શુદ્ધ, બુદ્ધ જેને એક સ્વભાવ છે એ નિજ આત્મા જણાય છે તે જ જ્ઞાનને ઉપદેશ કરે, અન્ય રાગાદિવર્ધક વિકલ્પજાલથી શું પ્રયોજન છે?
અહીં મિથ્યાત્વરાગાદિવિકલ્પથી રહિત, નિજશુદ્ધ આત્માની સંવિત્તિરૂપ જે જ્ઞાન વડે પરમાત્માનું સ્વરૂપ જણાય છે તે જ જ્ઞાન ઉપાદેય છે એવો તાત્પર્યાર્થ છે. ૧૦૪.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org