SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ -हो। १०५] પરમાત્મપ્રકાશ ૧૨૯ आत्मानं ज्ञानं मन्यस्व त्वं यः जानाति आत्मानम् । जीवप्रदेशः तावन्मात्र ज्ञानेन गगनप्रमाणम् ।। १०५ ।। ____ अप्पा णाणु मुणेहि तुहुं प्रभाकरभट्ट आत्मानं ज्ञानं मन्यस्व त्वम् । यः किं करोति । जो जाणइ अप्पाणु यः कर्ता जानाति । कम् । आत्मानम् । किविशिष्टम् । जीवपएसहिं तित्तिडउ जीवप्रदेशैस्तावन्मानं लोकमात्रप्रदेशम् । अथवा पाठान्तरम् । 'जीवपएसहिं देहसमु' तस्यार्थों निश्चयेन लोकमात्रप्रदेशोऽपि व्यवहारेणैव संहारविस्तारधर्मत्वादेहमात्रः । पुनरपि कथंभूतम् आत्मानं णाणे गयणपवाणु ज्ञानेन कृत्वा व्यवहारेण गगनमानं जानीहीति । तद्यथा । निश्चयनयेन मतिश्रुतावधिमनःपर्ययकेवलज्ञानपञ्चकादभिन्नं व्यवहारेण ज्ञानापेक्षया रूपावलोकनविषये दृष्टिवल्लोकालोकव्यापकं निश्चयेन लोकमात्रासंख्येयप्रदेशमपि व्यवहारेण स्वदेहमानं तमित्थंभूतमात्मानम् आहारभयमेथुनपरिग्रहसंज्ञास्वरूपप्रभृतिसमस्तविकल्पकलोलजालं त्यक्त्वा जानाति यः स पुरुष ज्ञानादभिन्नत्वाज् ज्ञानं भण्यत इति । अत्रायमेव निश्चयनयेन पञ्चज्ञानादभिन्नमात्मानं जानात्यसौ ત્યાર પછી ચાર ગાથા સૂત્રથી શ્રી ગુરુ જ્ઞાનનું સ્વરૂપ પ્રકાશે છે. आथा-1०५ सन्यया:-श्री. शुरु छ प्रमा४२ मट्ट! [त्वं] तु [ आत्मानं ] मात्माने [ ज्ञानं मन्यस्व ] ज्ञान -[ यः ] 2 [ आत्मानं ] यात्माने [ जीवप्रदेशः तावन्मात्रं ] पोताना प्रशानी अपेक्षा तटसो १ मात्र २मर्थात् सोना प्रदेश २८। Mond छ, अथ। ५।-त२ प्रमाणे 'जीव पएसहिं देहसमु' 2 सामान નિશ્ચયનયથી આત્માના પ્રદેશો લોકના પ્રદેશો જેટલા છે તે પણ વ્યવહારનયથી સંકેચविस्तार! धर्म वाथी प्रभा छ भने [ ज्ञानेन गगनप्रमाणं ] व्य१६२नयथा शाननी अपेक्षा माशप्रभाए | जानाति ] MY छ. माथ:-निश्चयनयथा ( ! ) भतिज्ञान, श्रुतज्ञान, भवधिज्ञान, मन:५-यજ્ઞાન, કેવલજ્ઞાન એ પાંચ જ્ઞાનથી અભિન્ન છે અને જેવી રીતે આંખ રૂ૫ દેખવાના વિષયમાં એક પ્રકારે (વ્યવહારનયથી) વ્યાપક કહેવાય છે તેવી રીતે, વ્યવહારનયથી જ્ઞાનની અપેક્ષાએ લોકાલેક વ્યાપક છે, નિશ્ચયથી લેક જેટલે અસંખ્યાત પ્રદેશ છે, વ્યવહારથી સ્વદેહપ્રમાણ છે–આવા આત્માને આહાર–ભય–મથુનપરિગ્રહસંજ્ઞા સ્વરૂપથી માંડીને સમસ્ત વિકલ્પજાલનો ત્યાગ કરીને જે જાણે છે તે પુરુષ જ જ્ઞાનથી અભિન્ન હોવાથી જ્ઞાન वाय . १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy