SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ होहा १०१ ] विसेसु एष प्रत्यक्षीभूतो विशेषो भवति । एष कः | दीस अप्पसहावि लहु दृश्यते परमात्मस्वभावे स्थितानां लघु शीघ्रम् | अथवा पाठान्तरं ' दीसर अपसहाउ लहु ' । दृश्यते स कः, आत्मस्वभावः कर्मतापन्नो, लघु शीघ्रम् । न केवलमात्मस्वभावो दृश्यते लोयालोउ असेसु लोकालोकस्वरूपमप्यशेषं दृश्यत इति । अत्र विशेषेण पूर्वसूत्रोक्तमेव व्याख्यानचतुष्टयं ज्ञातव्यं यस्मात्तस्यैव वृद्धमतसंवादरूपत्वादिति भावार्थः ॥ १०० ॥ अतोऽमुमेवार्थ दृष्टान्तदान्ताभ्यां समर्थयति — પરમાત્મપ્રકાશ १०२) अप्पु पयासइ अप्पु परु जिम अंबरि रवि-राउ | जो एत्थु म ति करि एहउ वत्थु सहाउ ॥ १०१ ॥ ૧૨૫ आत्मा प्रकाशयति आत्मानं परं यथा अम्बरे रविरागः । योगिन् अत्र मा भ्रान्ति कुरु एष वस्तुस्वभावः || १०१ || अपयास आत्मा कर्ता प्रकाशयति । कम् । अप्पु परु आत्मानं परं च । यथा कः किं प्रकाशयति । जिमु अंबरि रविराउ यथा येन प्रकारेण अम्बरे रविरागः । जोइय एत्थु म भंति करि एहउ वत्थुसहाउ हे योगिन् अत्र भ्रान्ति मा कार्षीः, एष वस्तुस्वभावः इति । तद्यथा । यथा निर्मेघाकाशे रविरागो रविप्रकाशः स्वं परं च प्रकाशयति तथा वीतरागनिर्विकल्पसमाधिरूपे कारणसमयसारे स्थित्वा मोहमेघपटले विनष्टे सति परमात्मा ( अरे ते व्याण्यानना, वृद्ध आन्यायना भतनी साथै पशु भेज माय छे. ) १००. હવે આ જ અને દૃષ્ટાંત દાર્શ તથી દૃઢ કરે છેઃ ગાથા—૧૦૧ अन्वयार्थ:-[ यथा ] लेवी रीते [ अम्बरे । आाशमां [ रविरागः ] सूर्यना अाश पोताने अने परने प्राशे छे तेवी रीते [ आत्मा ] आत्मा | आत्मानं ] पोताने अने [ परं ] परने प्राशे छे, तो [ योगिन् ] ऐ योगी ! [ अत्र ] मां [ भ्रांति ] ब्रान्ति [ मा कार्षीः ] न ४२ ( २ ) [ एषः वस्तुस्वभावः ] આ જ વસ્તુને સ્વભાવ છે. Jain Education International ભાવા : જેવી રીતે વાદળાં વિનાના ( નિર્મળ ) આકાશમાં સૂર્યના પ્રકાશ પેાતાને અને પરને પ્રકાશે છે તેવી રીતે વીતરાગ નિર્વિકલ્પ સમાધિરૂપ કારણસમયસારમાં સ્થિત થઈને, માહરૂપી મેઘપટલના નાશ થતાં, પરમાત્મા છદ્મસ્થ-અવસ્થામાં For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy